पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ तगणः • - 1 • ऽ • - काव्यमाला । 1 • 3 • 1- S तगण जगणः - गु० ऽ लक्ष्मी(२),-रि-व दान-वसूद-नं(८) पुण्यै(२),--रनाथ-मुपस्थि-ता(८) । अत्र द्वाभ्यामष्टा यनिरिलयान्नायः ॥ (त्रिषुभि ) इन्द्रवज्रा तौ ज्गों ग् ॥ ६ ॥ १५ ॥ १. त्रिष्टुप्पादघटकीभूतानामेकादशाक्षराणां प्रस्तारे कृतेऽष्टचत्वारिंशाधिका द्विसह स्रभेदा (२०४८) जायन्ते । तेषु द्वादश भेदा एवात्र निर्दिष्टाः, परं प्राकृतपिङ्गलच्छन्दः कौस्तुभप्रमृतिग्रन्थेयूपलब्धा वहुशो भेदाः प्रकाश्यन्ते यथा- २. उतैकादशाक्षरप्रस्ता रस्य सप्तपञ्चाशदधिकत्रिशततमोऽयं (३५७) भेदः ‘इन्द्रवज्रा’ इति नाम्रा प्रसिद्धः । एतलक्षणं प्राकृतपिङ्गले यथ ‘दिजे त आराजुअला पासु अंते णरेंदो गुरुजुग्ग सेसं । जैपे फर्णिदा धुआ “इंदवजा' मत्ता दहा अट्ट समा सुसज्जा ॥' (२॥११५) ‘हरास्यर्तुभिर्यतिः ।' इति विशेषः कृष्णीये । मालतीच्छन्दः (११॥१)-‘कुंतीपुत्ता पंचा दिण्णा जाणीआ अंते कंता एका हारा माणीआ । पाअा पाअा मत्ता दिट्टा बाईसा मालत्तीर्छदा जैपंता णाएसा ॥ प्रा० २॥११३ ।। राजहंसीच्छन्दः (११॥१५२)—‘राजहंसी नरौ रो गौ यतिः स्यादृतुसायकैः ॥ कुपुरुषजन्तिाच्छन्दः (११॥१९२)–‘कुपुरुषजनिता नौगौ गः ।।' वृ० र० परि०. उपस्थितच्छन्दः (११॥२८६)—‘उपरितमिदं जः सस्तगौ गः ।।' शिखण्डितम्’ इति नामान्तरम् उपस्थितच्छन्दसः छन्दःकौस्तुभादौ विध्वङ्कमालाच्छन्दः (११॥२९३)–“विध्वङ्कमाला भवेत्तौ तगौ गः ॥ ’ वृ० र० परि चन्द्रिकाच्छन्दः (११॥३२०) —‘ननगगलगगैश्चन्द्रिका स्यात् ।।' वृत्तसारे . मेरुरूपाच्छन्दुः (११॥३४५)—‘मः सो जो गुरुयुग्ममेरुरूपा । वृत्तसारे गुणाङ्गीच्छन्दः (११॥३५३)–‘म्तों ज्गों गः स्यादब्धि गुणाङ्गी ॥' अ०वृ०र० वन्दिताच्छन्दः (११॥३६३)-‘नरगजा गुरुर्वेन्दिता मता ॥' वृत्तसारे. ‘काः मिनी'. ‘भद्रिका’ इति नामान्तरे ।