पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ अध्यायः ] छन्दःशास्त्रम् । यस्य पादे तकारौ (ऽऽ।.ऽऽ ) जकार (ऽ!) गत्रकारों (ऽ) गकार (ऽ) श्र, तद्वत्तं

  • इन्द्रवज्रा' नाम । तत्रोदाहरणम्

० नगण गण गु० यस्यां त्रि-षट्सप्त-ममक्ष-रं स्याद् हस्खं सु-जङ्गे ! न-वमं च त-द्वत् । ११७ अनवसिताच्छन्दः (११॥४००)–“अनवसिता न्यौ भ्गौ गुरुरन्ते । वृत्तरत्न्नाकरे. बन्धुच्छन्दः (११॥४३९)- णीलसरूअह एक करीजे तेिण्णि भआगण तत्थ भणीजे । सोलह मत्तह पाअ ठवीजे दुग्गुरु अंतहि बंधु कहीजे । प्रा० २॥१० १ ।। अनुकूलाच्छन्दः (११॥४८७)-‘स्यादनुकूला भतनगाश्वेत् ।’ अस्या एवानुकूलायाः 'मौक्तिकमाला' इति वृत्तरत्नाकरे, ‘श्रीः’ इति वृत्तसारे गारुडे च नामान्तरे । ‘पञ्चभिः षड्भरेव च' इति यतिरप्युक्ता गारुडे पू० २०९॥१० ॥ मन्दाकिनीच्छन्दः (११५८६)–“त्रिभियैर्लगाभ्यां च मन्दाकिनी ।।' सुभद्रिकाच्छन्दः(११॥७०४)–‘ननरलगुरुभिः सुभद्रिका ॥'छन्द:कौस्तुभादौ उपवित्रच्छन्दः (११॥७३२)–‘उपचित्रमिदं सससा लगौ ॥' वृत्तरत्नाकरे. नन्दिनीच्छन्दः (११॥७४८)–“न्दिनी सजसैल्र्गाभ्यां युक्ता बाणर्नुभेदिनी ।। ' धारावलेिकाच्छन्दः (११७८९)–‘तोरस्तलौ गुरुभ्ररावलेिका ॥' वृत्तसारे मोटनकच्छन्दः (११॥८७७)-‘स्यान्मोटनकं तजाश्च लगौ । सुमुखीच्छन्दः (११॥८८०) - दिअवर हार लहूजुनुअला क्लअ परिट्टि अ हत्थ अला । पअ कल चोदह जंप अही कइवर जाणइ सो सुमुही ॥ प्रा० २।१०३ ।। अस्यां ‘पृषत्कऋतुभियंतिः ।' इति कृष्णः । दमनकच्छन्दः (११॥१०२४)- दिअवरजुआ लहुजुअलं पआ पअ पअलिअवलअं । चउपद चउवसुकलअं द्मणअ फणि भण ललिअं ।।' प्रा० २॥१०९ ॥ सान्द्रपदच्छन्दः (११॥१५११)-'सान्द्रपदं भ्तों नगलघुभिश्च ।