पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ अध्यायः ] मनगण सा भव-ति त्री ल-क्षण्यु-क्ता रुक्मव-ती सँभा-ग्यवती च ॥ मयूरसारिणी जे ग ।। ६ । १२ ।। यस्य पादे रेफ (ऽऽ) जकारों (ऽ) रेफ (ऽls) नाकारौ (ऽ) च, तद्वत्तं. ‘मयूरसा रिणी’ नाम् । तत्रोदाहरणम् या वना-न्तराण्यु-पै-ति र—न्तुं भगण या द्रुतं प्रयाति सन्ननां-सा मगणः


राण नगपाः छन्दःशास्त्रम् । मंत्ता म्भौ सगौ ॥ ६ । १३ ।। यस्य पादे नकार (ऽऽऽ) भकार ( ऽ॥) सकार (॥ऽ) गकारः (ऽ), तद्वत्तं ‘मत्ता' नाम । तत्रादाहरणम् 3 सगणः --- सगणः शु० खैरोला-पैः(४),श्रुति-पटुपे-वैर्(६) गीतकी-डा(४),सुर-तविशे-वैः(६) । गु० या भुज-ङ्गभोग-सक्तचेि-ता । --. --- तां मयू-रसारि-णीं विज-ह्यात् ॥ गणनः गु मगणः -- वासागा-रे(४),कृत-सुरता-नां(६) मत्तः ना-री(४),रम-यति चे-तः(६) । चतुर्भिः षड़िश्च यतिरिल्याम्रायः ।। उँपांस्थता त्जों जुगॉ. ।॥ ६ ॥ १४ ॥ यूस्य पादे तकार (ऽऽा) जकारौ (1ऽ।), जकार (॥ऽl) गकारौ (ऽ) च, तद्वत्तं

  • उपस्थिता' नाम । तत्रोदाहरणम्

- समाण ० ११५ ० -- - --- ---- एषा(२),ज-गदेक-मनोह-रा(८) कन्या(२),क-नकोज्ज्व-लदीधि-तिः(८) । १. उक्तदशाक्षरप्रस्तारस्येकसप्तत्यधिकशततमोऽयं भेदो ‘मयूरसारिणीनान्ना’ प्रसिद्धः । ोऽयं भेदो (२४१) ‘मत्ता’ नाम्रा प्रसिद्धः । ३. उक्तदशाक्षरप्रस्तारस्य पञ्चषष्ट्यधिकत्रिशततमोऽयं भदः (३६५) ‘उप स्थिता’ नाम्रा प्रसिद्ध