पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ १४ मगणः ऽ ऽ • ऽ- विश्वं ति-ष्ठति मगणः सगणः ! • । • ऽ भगणः स्तरण -- जगंणः गु० । • ऽ • 1- मगणः कु-क्षिकोट-रे यन्गणः । • ऽ • ऽ यगणः सगणः गु० गु० पादत-ले पद्मो-दरगो-रे ऽ- ऽ-ऽ • C- मगणः अस्मर्द्ध-शपिता-महो गु-रुर् ब्रह्मा शु-द्धविराट् पुनातु नः । अत्र पादान्ते यतिः ॥ पैणवो स्रौ युगौ ।। ६ । १० ॥ यस्य पादे मकार(ऽऽऽ)नकार(॥)यकार(ऽऽ)गकारा (ऽ) भवांन्त तदृत्तं “पणवो ' नाम ॥ तत्रोदाहरणम् नगण ७ ३० ! • ऽ • भगणः सगणः वक्रे य-स्य सर-खती स-दा । सगण ऽ • । - - मगणः ऽ- जगणः • ऽ • |- | • । नगण मीमांसा-रस(५),-म-मृतं पी-त्वा शास्रोक्तिः कटु(५),-रि-तरा भा-ति । • 1- सगणः गु० एवं सं-सदि(५),-वि-दुषां म-ध्ये जः गमो जय(५),-प—णबन्ध-त्वात् । अत्र पञ्चभिः पञ्चभिर्यतिरित्याम्रायः ।। रुक्मवती भूमौ सगौ ।। ६ । ११ ।। यस्य पादे भकार(su)मकार(ऽऽऽ)सकार (॥ऽ)गकारा (s) भवन्ति तद्वत्तं ‘रुक्मवती’ नाम । तत्रोदाहरणम् ऽ गु० राजति यस्या ऊ-ध्र्वगरे-खा । यगण 1 • ऽ • ऽ- S यगणः गु० १. उक्तदशाक्षरप्रस्तारस्यैकविंशत्यधिकशततमोऽयं भेदः (१२१) ‘पणव' नान्ना ख्यातः । ‘प्रणव’ इत्यपि नामान्तरम् । २. उक्तदशाक्षरप्रस्तारस्य नवनवत्यधिकशत तमोऽयं भेदो (१९९) ‘रुक्मवती' नान्ना प्रसिद्धः । अस्या नामान्तराणि यथा-‘रूप वती’ इति छन्दोमञ्जरी, ‘विलाश' कचित्, “चम्पकमाला' प्राकृतपिङ्गले । तल हार ठवीजे काहलदुजे कुंतिअपुत्ता एगुरुजुत्ता हत्थ करीजे हार ठवीजे चैपकमाला छंद कहीजे ॥’ प्रा० २॥९३ ॥ पादान्ते यतिः । ‘शरैबणैर्यतिर्भवेत् । इति मन्दारमरन्दे ।