पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ अध्यायः ] छन्दःशास्त्रम् । शुद्धविराड् म्सौ जगौ ।। ६ । ९ ।। चस्य पादे मकार (ऽऽऽ) सकार (॥ऽ) जकार (!ऽ!) गकारा (ऽ) भवन्ति तद्रुः शुद्धविराड्’ नाम । तत्रोदाहरणम् पथ्याच्छन्दः (१०॥३३१)–‘रो यजौ च पथ्या गुरूत्तरा ।’ ‘लोचनं’ इति वचित् । “मरालेिका’ इति नामान्तरं ‘शिवाननशरैति:’ इति विशेषश्च कृष्णीये । मनोरमाच्छन्दः (१०॥३४४)–‘नर जगैर्भवेन्मनोरमा !’ छन्द:कौस्तुभे । ‘शास्त्रसागरेंः ।' इति यतिरप्युक्तः कृष्णीये । कमलाच्छन्दः (१०॥३६४)–‘कमला स्यात्सज्ञगगा विच्छिन्ना सायकैः शरैः ।’ कमलाया एव ‘संयुता' इति नाम प्राकृतपिङ्गले । सुषमाच्छन्दः (१०॥३९७) कण्णो पढमो हत्थो जुनुअलो कण्णो तिअलो हत्थो पअली । सोला कलआ छक्का वलङआ एसा सुसमा दिट्टासुसमा । प्रा० २1९७ माणिोक्यमालाच्छन्दः (१०॥४००)-‘न्यभा माणिक्यमाला गावृतुभिः यकैर्यतिः ।’ मं० म० ।। सारवतीच्छन्दः (१०॥४३९) - ‘दीह लङ्कजुअ दीहलहू सारवई छंद धुअ कङ्कः अंत पओोहर ठानु धआ चोदहमन्नविरामक अः प्रा० २॥९५ ।। ‘हारवती’ इत्यपि नामान्तरं सारवत्याः । अमृतगतिच्छन्दः (१०॥४९६) ‘दिअवर हार पअलिआ पुण वेि तह टुिआ करिआ । वसुलहु वे गुरुसहिआ अमेिअगइ, धुआ कहिश्र । प्रा० २॥९९ ।। ‘त्वरितगतिः, अमृततिलका, अमृतगतेिका’ इति नामान्तराणि अल्पृत गतेः । ‘कुलटा’ इति कृष्णीये । ‘कलटा स्यान्नजनगाः पञ्चभिः पञ्चभिर्यतिः ।' इति विशेषश्च तत्र । हंसीच्छन्दः (१०॥४९७)–“हँसी मभनगैः प्रोक्ता यतिर्वेदैर्गुहाननैः ।' कृपणीये रञ्जिताच्छन्दः (१०७४७)–‘रञ्जिता रजसा लो गो विरामः सायकर्तुभि म० म १. उक्तदशाक्षरप्रस्तारस्य पञ्चचत्वारिंशदुत्तरत्रिशततमोऽयं भेदः (३४५) 'शुद्ध रा' नान्ना प्रसिद्धः । ‘विराट्’ इत्यपि नामान्तरं कचिन् ।