पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ अध्यायः ] नगणः भुजगशिशुवृता नैौ म् ।। ६ । ७ ।। यस्य पादे नकारौ (॥.॥) मकार (ऽऽऽ) श्च भवति, तत् ‘भुञ्जगशिशुष्टता' नाम वृत्तम् । तत्रोदाहरणम् । • 1. 1- नगणः + • ।• - छन्दःशास्त्रम् । ऽ १११ इयम-धिकत-रं(७),रम्या विकच-कुवल-य(७),-श्यामा ! कुसुमेिताच्छन्दः ()–‘कुसुमेिता नरौ रो यदा ।' । ११५२कचित् भुजङ्गसंगताच्छन्दः (९॥१७२)—‘सजरैर्भजङ्गसंगता । छन्द:कौस्तुभे । भद्रिकाच्छन्दः (०.१८७) –‘भद्रिका भवति रो नरौ' वृत्तरत्नाकरे मणिमध्यच्छन्दः (९॥ १९९) –‘स्यान्मणिभध्यं चेद्भमसाः ।' छन्दः कोस्तुभे । 'मणिबन्ध' इति श्रुतवोधे सारङ्गिकाच्छन्दः (९॥२०८) दिअवर कण्णो सअणं पअ पअ मत्तागण्णं । सुरमुणिमत्तः लहिअं सहेि सरगिका कहिअं ।।' प्रा० २1७९ ।।

  • सारसा, शाङ्गिका' इत्यपि नामान्तरे सारङ्गिकायाः कचित्

पाइत्ताच्छन्दः (९॥२४१)–‘कुंतीपुताजुअ लहिअं तीए विप्पो धुअ कहिअं । अंते हारो जह जणिअं पाइक्तारू, फणिभणिअं । प्रा० २। ८१ कुसुमवती, ‘पवित्रा,’ ‘पारन्तीयम्’ इति नामान्तराणि पाइक्ताख्यस्य । तोमरच्छन्दः (९॥३४४)–‘जसु आइ हत्थ विआण तह ब पओहर जाण । पभणेइ णाअणरिंद इम माणु तोमरछंद ।।' कमलच्छन्दः (९॥५१२)–‘सरसगणरमणिआ दिअगणजुअ पलिआ । गुरु धरिअ पइपउ दहकलअ कमलउ ।।' प्रा० २॥ ८३ ॥ ‘कमला’ इत्यपि नामान्तरं कमलस्य कचित् । १. चतुष्पादार्षबृहतीपाद्धटकीभूतानां नवाक्षराणां प्रस्तारे क्रियमाणे द्वादशाधिक पञ्चशतभेदा (५१२) भवन्ति । तत्र (६४) चतुःषष्टितमोऽयं भेदो 'भुजगशिशुसृता ’ इति नान्ना प्रसिद्धः, अस्या एव ‘भुजगशिशुभृता', 'भुजगशिशुयुता’, ‘भुजग शिशुवृता’, ‘भुजगशिशुसुता' इति नामान्तराणि छन्द:कौस्तुभादों लभ्यन्ते । गारुडे तु शिशुभृता’ इत्येव, ‘नौ मः शशभृता भवेत् ।' (१॥२०९॥५) इति ।