पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मगणः सौख्यं भो-(४), तुं यद्या-का-छेत् ॥ अत्र चतुर्भि (४) चतुर्भिश्च यतिरिल्यान्नायः ।। [हंसैरुतं भ्रौ गौ ।। ६ । ७ ।।] यस्य पादे मगंण (ऽऽऽ) नगणौ (॥) गकारौ (ऽ.s) च भवतस्तद् 'हंसरुतं' नाम ॥ नगणः काव्यमाला । गु० मणा गु० लावण्यं वपुषि का-न्ते लोकाती-तमति-सौं-भ्यम् । नगण ० नेष्टर्य मनसेि य-त द्वैविध्यं किमितेि ध-त्से ? ॥ (हल्याम्) १. उक्ताष्टाक्षरप्रस्तारभेदेषु सप्तपञ्चाशत्तमो भेदो (५७)'हंसरुतं’ इति नान्ना प्रसिद्धः लेिखितपुस्तकेऽस्य सूत्रस्य नवमत्वेन, भुजगशिशुस्मृतालक्षणात्मकस्यामिसूत्रस्य चाष्टम त्वेन निर्देशः । २. अत्र तु द्वावेव भेदौ संदर्शितै, परन्तु प्राकृतपिङ्गलच्छन्दःको स्तुभप्रभृतिग्रन्थेधूपलब्धा भेदाः प्रकाश्यन्ते यथा रूपामालीच्छन्दः (९॥१)–‘णाआराआ जप्ये सारा ए चारी कण्णा हंते हारा 7 । अट्टादाहा मत्ता पाआए रूआामाली छंदा जंपीए ।। प्रा० २॥८९ ।। रूपामाला’ ‘करम्’ इति नामान्तरे रूपामाल्याः कचित् । विाग्धाच्छन्दः (९॥७)-स्निग्धा स्याद्भभमा यत्र हराननयुगैर्यतिः ।'(श्रीकृष्ण:) बेिम्बच्छन्दः (९९६)-‘रइअ फणि बिंब एसो गुरुजुअल सव्वसेसो । सिरहि दिअ मज्झ राओो गुणह गुणि एसहाओ ।।' प्रा० २॥८५ ।।

  • बिम्बा’ इति नामान्तरं कवित् । वाणीभूषणे तुं गणभेदेन वेिम्बलक्षणमुक्तम् ।

महालक्ष्मीच्छन्दः (९॥१४७)- दिट्ट जोहा गणा तिण्णिआ णाअराएण जा विणिआ । मासअद्वण पाअ ट्टि अं जाण प्रा० २॥७७ ॥ 'वीरलष्टमी' नामान्तरसस्य । अ ॥