पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ अध्यायः ] चित्रपर्दा भौ गैौ ।। ६ । ५ ।। यस्य पादे भकारौ (ऽ॥.s ॥) गकारौ (s.s) च भवतस्तत् ‘चित्रपदा' नाम वृत्तम् । यस्य मु-खे प्रिय-वा-णी चेतसि ० विद्युन्मा-ला(४),लोलान् भो-गान् मुक्त्वा मु-क्तो(४), यत्र कु-योत् । चित्रप-दापि च लक्ष्मी-स्तं पुरु-षं न ज-द्दा-ति । अत्र पादान्ते यतिः ॥ विद्युन्माला मौ गौ ।। ६ । ६ ।। । यस्य पादे मकारौ ( ऽऽऽ.ऽऽऽ) गकारौ (ऽ.s) च तद् ‘विद्युन्माला' नाम वृत्तम् । सज्जन-ता च । यानोत्प-(४), नि:सा-मा-न्यं गु० ० १०९ १. उक्ताष्टाक्षरप्रस्तारभेदानां मध्ये पञ्चपञ्चाशान्मो (५) भेदश्वित्रपदेति नान्ना प्रसिद्धः । 'वितानम्’ इति नामान्तरं चित्रपदायाः 'वितानमन्यन् ’ पिं० सू० ५८ इति रीत्या । २. उक्ताष्टाक्षरप्रन्वारे सर्वगुर्वात्मक आद्यो भेदो विद्युन्माला' इति नान्ना प्रसिद्धः । ‘विज्जूमाला मत्ता तोला पाए ऋण्णा चारी लोला । एअंरूअं चारी पाआ भक्ती खत्ती विञ्जू राआ ॥’ (प्रा० पिं० सू० २॥६७) विद्युलुखा इति नामान्तरम् । एतदतिरिक्तानेि ‘समानेिका-प्रमाणिका-वितान-नाराचवक'-प्रनृतीनि च्छन्दांसि यश्चमाध्याये समालोच्यानेि ।