पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ ( अनुष्टभि ) माणवकाक्रीडितकं भूतौ लगौ ॥ ६ । ४ ।। यस्य पादे भकार(ऽ॥)तकारौ (ऽऽ) लकार()गकारौ (s) च, तत् ‘माणवका -- । कीडितकं’ नाम वृत्तम् । तत्रोदाहरणम् तगणः ऽ • |- काव्यमाला । ल० गु० |- ल० गु s माणव-का(४),क्रीडि-त-कं(४) भगणः तगणः ल० गु० यः कुरु -ते(४),वृद्ध-व-याः । ळ० गु हास्यम-सौ(४),याति ज-ने(४) भिक्षुरि-व(४), त्रीच-प-लः । अत्र चतुर्भि(४)श्चतुर्भिश्च यतिरिल्यान्नायः ।। सुवासच्छन्दः (७॥११२)-‘भणउ सुवासउ लहु सुविसेसउ । रचेि चतुमत्तह भगणइ अंतह ।।' प्रा० पिं० सू० २॥६१ १. ‘अत्र तु चत्वार्येव वृत्तानि दर्शितानि, परंतु प्राकृतपिङ्गलच्छन्द:कौस्तुभप्रभृति छन्दोग्रन्थेष्चन्यान्यपि छन्दांस्युपलभ्यन्ते ।' यथा पद्ममालाच्छन्दः (८१९)–‘पद्ममाला च रौ गौ' (छन्द:कौस्तुभादौ ।) मोदच्छन्दः (८५२)–‘स भगा गो यदि मोदः ।’ अ० वृ० र० तुङ्गाच्छन्दः (८६४)-तरलणआणि तुंगो पढमगणसुरंगो । णगणजुअलबद्धो गुरुजुअलपसिद्धो । ।' प्रा० पिं० सू० २॥७३ मृत्युञ्जयच्छन्दः (८६९)-‘तो मोगला मृत्युञ्जयः ।' अ० वृ० र० लताच्छन्दः (८॥७५)-‘रौ यलौ गुरुः स्यालता’ (कचित्) कमलच्छन्दः (८९६) -‘पढम गण विप्पओ विहु तह णरेंदओ । गुरुसहित अंतिणा कमल एम भत्तिणा ।।' प० सू० २॥७५ गजगतिच्छन्दः (८॥१२०) —‘नभलगा गजगतिः’ (छन्दोमञ्जयम् ॥ ) सुविलासाच्छन्दः (८॥१३२)-सुविलासा सरौ ग्लौ हि(छन्द:कौस्तुभाद !) सुचन्द्राभाच्छन्दः (८१४६) -‘सुचन्द्राभा यूरों ग्लौ'(छन्द:कौस्तुभादौ ।) अचवलच्छन्दः (८२५६)–“वसुलमचवलमिति' (कचित् ) २. उक्ताष्टाक्षरत्रस्तारस्य त्र्यधिकशततमोऽयं (१०३) भेदो 'माणवकाक्रीडितवकं इति प्रसिद्धः । ३. ‘माणवकम्’ इति नामान्तरं छन्द:कौस्तुभवृत्तरन्नाकरादौ । ।