पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नगण गण नगणः नगणः • ऽ सगणः काव्यमाला । सन्गण । • गण्डयो(३),-रतिश-यकृशं(३) रमय-ति हृद्-यं(७),यूनां भुजग-शिशुस्ट-ता(७),नारी । वकगतिरित्यर्थः । शिशुशब्दस्य सार्थकत्वात् । अन्यैरप्युक्तम् अभ्यस्यता नु तरणागातवक्रभावा नुन्मूलिताः फणिशिशोभवतापराधा इति सप्तभिद्धभ्यां च यतिरित्याम्रायः ॥ हँलमुखीने स् ।। ६ । ८ ।। । यस्य पाद रेफ (ऽऽ) नकार (॥) सकारा (॥ऽ) भवन्ति तद्वत्तं ‘हलमुखी' । तत्रो । • 1- । • । • रगण |- ऽऽ • ऽ • ऽ म० म यन्मुखं(३), प्रकट-दशनम् (३) । नगणः सगणः आयतं(३), कलह-निरतं(६) तां त्रियं(३), त्यज ह-लमुखीम् (६) ॥ त्रिभिः षडभिश्च यतिरिलयात्राय सगण १. उक्तनवाक्षरप्रस्तारयैकपञ्चाशदधिकद्विशततमोऽयं मेदो (२५१) हलमुखी'ति नाम्रा ख्यातः ! कलिकातामुद्रिते प्राचीनपुस्तके हंसरुतलक्षणसूत्रस्यास्मात् सूत्रात् प्रथमं निर्देशः । “हलमुखीति संज्ञात्वेऽपि पिप्पल्यादेराकृतिगणत्वात् डीप् भवतीति ‘नखमुखात् संज्ञायाम्--' (पा० सू० ४।१।५८) इत्यस्य न प्रवृत्तिः ।”-इति वेङ्कटाचलसूरि । २.-पङ्गिच्छन्दःपादघटकीभूतानां दशाक्षराणां प्रस्तारे क्रियमाणे चतुर्विंशत्यधिकस हस्रभेदा (१०२८) जायन्ते । तेष्वत्र षडेव भेदाः प्रदर्शिताः सन्ति, परंतु प्राकृतपिङ्गल च्छन्द:कौस्तुभदिग्रन्थेष्टपलभ्यमाना भेदा अपि प्रदर्यन्ते । यथाः कलर्गीतच्छन्दः (१०॥१००)-‘कलगीतं सतयगः शरैर्वाणैर्यतिर्भवेत् । यातः ।' म० म० ।। अभान्दीलेिकाच्छन्दः (१०॥१२९)-'अान्दोलेिका तरगः सायकैः सायकै त्रयीच्छन्दः (१०॥१४७)–‘रत्रयश्चेत्रयीनामकं गः ।' अ० वृ० र० ॥ दीपकमालाच्छन्दः (१०॥३२७)–‘दीपकमाला भो मजौ गृरुः ।' कचित् । .