पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ श्रेो—णी-स्त-न-गु-वीं '; उ-वीं-प-ति-भो-ग्या । अत्र तु पादान्ते विशेषेण विश्रामः कर्तव्य इत्याम्रायः ।। ( उष्णिहि) यगणः चतुरंसाच्छन्दः (६॥१६)-‘ठउ चउरंसा फणिवइभासा । दिअवरकण्णो फुल रसवण्णी ।’ प्रा० पिं० सू० २।४८ ॥ (शशिवदना, चण्डरसा, चतुर्वण’ इति नामान्तराणि छन्द:कौस्तुभादौ चतुरंसाख्यच्छन्दसः । गारुडे (पू० खं० २०९॥२) तु ‘बालललेिता' इति । वेिजोहाच्छन्दः (६॥१९)–‘अक्खरा जे छआ पाअ पाअ ट्टिआ । मत्त पंच हुणा विणि जोहागणा प्रा० पिं० सू० २॥४६ ॥ (*विमोहा’ इति नामान्तरं वाणीभूषणे, ‘वलुरी' इति छन्द:कौस्तुभादौ वेिजो हाख्यच्छन्दसः ) । अनघच्छन्दः (६॥२५)-‘मो सञ्चदनघः ॥’ अ० वृ० र० तेिलकाच्छन्दः (६२८)-पिअ तेिलु धुअं सगणेण जुअं । छ अ वण्ण पओो कल अट्ट धओ ।।' प्रा० प० सू० २॥४४ ॥ (रविदासमते 'डिला, भद्र' इति नामान्तरे तिलकाच्छन्दसः) । वसुमतीच्छन्दः (६२९)–‘त्सौ चेद्वसुमती’ इत्यधिकं छन्द:कौस्तुभादौ । पन्थानच्छन्दः (६॥३७)-कामावआरेण अद्धेण पाएण । मत्ता दहा सुद्ध मंथाण सो मुद्ध ।।' प्रा० पिं० सू० २॥५१ भालतीच्छन्दः (६॥४६)-‘धअं सरवीअ मणीगुण तीय । दइ लहु अंत स मालइ कंत ।’ प्रा० पिं० सू० २।५५ ॥ ('सुमालतिका’ इति नामान्तरं वाणीभूषणे मालत्याख्यच्छन्दसः ) । दमनकच्छन्दः (६॥६४)-‘दि अवर किअ भणहि सुपि । दमण आ गुणि फणिवइ भणि ।।' प्रा० पिं० सू० २॥५७ ॥ १. ‘इकोऽसवर्णे-' (पा० सू० । १।१२७) इति प्रकृतिभावः । ‘भूयात् पति भोग्या’ इति पाठः. २. ‘अत्र त्वेकमेव वृत्तं दर्शितम्, प्राकृतपिङ्गलच्छन्दःकौस्तुभप्रभृ तिग्रन्थोपलब्धानि वृत्तानि प्रदइर्यन्ते यथा