पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ अध्यायः ] छन्दःशास्रम् । तत्र गायत्रे छन्दसि वृत्तम् तनुमध्यां त्यौ ।। ६ । २ ।। यस्य पादे तकार (ऽऽ) यकारौ (ऽऽ), तत् ‘तनुमध्या' नाम वृत्तम् । तत्रो ध-न्या त्रि-धु नी-चा; क-न्या त-नु-म-ध्या । हारीच्छन्दः (५५)-आईहि अंते हारे सुजुत्त । मज्झेकगंधो हारी अछंदो । प्रा० पिं० सू० २॥३६॥ (हारीतबन्ध' इति नामान्तरं हारीच्छन्दसः) हंसच्छन्द्रः (५॥७)-पिंगलदिट्टो भ द्दइ तिट्टो । कण्णइ दिजो हंस मुशिजो । प्रा० पिं० सू० २।३८ ।। (पङ्गिः’ इति नामान्तरं हंसस्य छन्द:कौस्तुभादौ, छन्दोमञ्जर्या न.) विदग्धकच्छन्दः (५॥११)–‘रो लगौ यदा स्याद्विदग्धकः' । प्रियाच्छन्दः (५॥१२)–‘सलगैः प्रिया’ इत्यधिकं छन्दःकौस्तुभवृत्तरत्नाकरादा बुपलभ्यते, न प्राकृतपिङ्गले । यमकच्छन्दः (५॥३२)-सुपिअगण स्रगुण । प्रा० पिं० सू० २॥४ १. षडक्षरचतुष्पादार्षगायत्रीच्छन्दसः प्रस्तरे क्रियमाणे चतुःषष्टिभेदा जायन्ते तत्र त्रयोदशोऽयं मेदः, प्राकृतपिङ्गले नायं वर्णितः. अत्र त्वेकमेव वृत्तं दर्शितम्, प्राकृतपिङ्गलच्छन्द:कौस्तुभादावु. :धानि वृत्तानि प्रदश्यन्ते । यथा -- शेषाच्छन्दः (६॥१)-‘बाराहा मत्ता जं कण्णा तीआ होतं । हारा बंधी सेसा राआ छंदो' ।। छक्का प्रा० पिं० सू० २॥४२ ॥ (शेषराज’ इत्यपि नामान्तरं रविदासमते, ‘विद्युलेखा’ इति च नामान्तरं वृत्त रत्नाकररादा शेषाख्यच्छन्दसः) । शङ्खनारीच्छन्दः (६॥१०)–‘खडावण्णबद्धो भुअंगापअद्धो । पआ पाअ चारी कही संखणारी ।।' प्रा० पिं० सू० २॥५३ ॥ ('सोमराजी, शङ्खधारी' इति नामान्तरे छन्द:कौस्तुभादौ शङ्कनार्याख्य च्छन्दसः ) । 3 १०५ भन्: