पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ अध्यायः ] कुमारलालता उसी म् ।। ६ । ३ ।। यस्य पादे जकार (ऽ) सकारो (॥ऽ) गकार (ऽ) श्ध तदृत्तं 'कुमारललिता' नाम । त्रिभिश्चतुर्भिश्च यन्युपदेशं वर्णयन्ति । तत्रोदाहरणम् (३) (४) य-दी-य,-र-त-भू-मों (३) (४) (४) कु-मा-र,-ल-ाल-ता-सैौ कु-ला-न्य,-ट-ति ना-री ।। अत्र केचिद् द्वाभ्यां(२) पञ्चभि(५) च यतिमिच्छन्ति । तत्रोदाहरणम् जन्गण सगण. इ-दं(२),व-द-न-प-(५) गु० 7 ० इ-ह(२),त्र-ज-ति मु-ग्धे(५) (३) (४) वि-भा-तेि,-ति-ल-का- ङ्कः । जन्म: सतगणः प्रि-ये(२),त-व :-भा-ति(५) । गु० सन्गाणा ० १०७ म-नो(२), भ्र-म-र -तां मे(५) ॥ १. उक्त सप्ताक्षरप्रस्तारस्य त्रिशत्तमो (३०) भेद: “कुमारललिता’ इति प्रसिद्धः । शीर्षाच्छन्दः (७१)—‘सत्ता दीहा जाणेही कण्णा ती गो माणेही । प्रा० प० सू० २॥ ६५ ॥ हंसमालाच्छन्दः (७२०)–‘सरगा हँसमाला ।।' मदलेखाच्छन्दः (७२५)–‘म्सौ गः स्यात् मदलेखा । समानेिकाच्छन्दः (७४३)–‘चारि हार क्रिध्नह ििण गंश्च दिञ्जही । सत्त अक्खरा ठिआ सा समाणिआ पिआ' ॥ प्रा०. पिं० सू० २!५९ ॥ चूडामणिच्छन्दः (७॥५३)-‘चूडामणिस्तभगाः ॥ धुमतीच्छन्दः (७६०) -‘नन्गा मधुमती ।।' करहञ्चीच्छन्दः (७९६)-‘चरण गण विप्प पढम लइ थप्प । जगण तसु अंत मुणइ करहँव ।। प्रा० पिं० सू० २॥६३ ।।