पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ काव्यमाला । प्रियाच्छन्दः (३॥३)-हे पिए लेक्खिए । अक्खरे तिण्णि रे । प्रा० पिं० सू० २॥ १४ ॥ ('मृर्गी' इति छन्द:कौस्तुभादौ ।) रमणाच्छन्दः (३॥४)-सगणो रमणो । सहेिओ कहिओ । प्रा० पिं० सू० २॥१८ ॥ पञ्चालच्छन्दः (३॥५)-तकार जं दिट्ट । पंचाल उकिट्ट । प्रा० पिं० सू० २॥ २० ॥ मृगेन्द्रच्छन्दः (३॥६)-णरेंद ठवेहु । मिएंद करेहु । प्रा० पिं० सू० २॥२२ ।। मन्द्रच्छन्दः (३॥७)-भो जहि सो सहेि । मंदर सुंदर । प्रा० पिं० सू० २॥२४ ॥ कमलच्छन्दः (३॥८)-कमल पभण । सुमुहेि गंगण ॥ प्रा० पेिं० सू० २॥२६ ।। (प्रतिष्ठायाम्) चतुरक्षरायाम् तीणच्छन्दः (४॥१)-चारी हारा इट्टा कारा । वीए कण्णा जाणे तेिण्णा ॥ प्रा० पिं० सू० २॥२८ ॥ त्रीडाच्छन्दः (४२)-यगौ ब्रीडा । वृ० र० ३॥७ समृद्धिच्छन्दः (४॥३)-गौ समृद्धिः । वृ० र० ३॥११ सुमतिच्छन्दः (४॥४)-सुमतेिः स्गौ । वृ० र० ३॥१० लासिनीच्छन्दः (४६)—ज्ग लासिनी । वृ० र० ३॥८ ('नगाणिका’-प्रा० पिं० सू० २॥३२) सुमुखीच्छन्दः (४७)-भ्गौ सुमुखी । वृ० र० ३९ घारीच्छन्दः (४॥११)-वण्ण चारि मुद्धि घारेि । विष्णि हार दो स सार ॥ प्रा० पिं० सू० २।३० ।। ('धारि-वा० भू० ) (सुप्रतिष्ठायाम्) पञ्चाक्षरायाम् संमोहाच्छन्दः (५॥१)-संमोहारूॐ दिट्ठो सो भूअं । ब कण्णा हारा भूअत्तासारा । प्रा० पिं० सू० २॥३४ ॥ (‘पङ्गिः’ इति नामान्तरं संमोहाख्यच्छन्दसः) (‘कन्या'-ग० पु०, वृ० र० । ‘कीर्णा’-वृ० चं०)