पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ अध्यायः ] छन्दःशास्रम् । प्रादीनामुदाहरणम्-- “द्वारारूढप्रमोदं हसितमिव परिस्पष्टमासा सखीभिः’ इत्यादि । न पर्यन्तोऽस्ति घृत्तानां प्रैस्तारगणनाविधौ । पूर्वाचार्यकृतैभिख्याचेिहं किंचिदिहोच्यते (उक्थायाम्) एकाक्षरायाम् श्रीच्छन्दः (१॥१)-श्री सा । जं गो । प्रा० पिं० सू० २॥१ ॥ अत्युक्थायाम्) यक्षरायाम् कामच्छन्दः (२॥१)-दीहा वीहा । कामो रामो ॥ प्रा० पिं० सू० २॥४ ॥ (‘स्री' इति नामान्तरं कामस्य च्छन्द:कौस्तुभादौ ।) महीच्छन्दः (२२)-लगो जहीं । मही कही ॥ प्रा० पिं० सू० २॥८ ।। सारुच्छन्दः (२॥३)-सारु एह । गो चि रेह । प्रा० पिं० सू० २॥ १० ॥ (चारु-वृत्तचन्द्रिकायाम्) मधुच्छन्दः (२४)-लहु जुआ । महु धुआ ॥ प्रा० पिं० सू० २॥६ ।। (मध्यायैम्) व्यक्षरायाम् तालीच्छन्दः (३॥१)-ताली ए जाणीए । गो कण्णो तिब्बण्णो ॥ प्रा० पिं० सू० २॥१२ ।। (‘नारी'-वृ० र०) शशीच्छन्दः (३॥२)-संसी यो जणीयो । फणींदो भणीओ । प्रा० पिं० सू० २।१६ ।। (‘केसा’-वृ० र०) १०३ १. ‘परिस्पष्टमाशासखीभिः’ इति क. मु. पुस्तके । २. प्रस्तारगणना त्दष्टमाध्याये प्रपञ्चयिष्यते । अत्र तु श्रीमता भगवता पिङ्गलाचार्येण गायत्र्याद्युत्कृतिपर्यन्तच्छन्दोऽनु सारीणि वृत्तानि, दण्डकजातयश्च प्रदर्शिताः, न तूक्थादिच्छन्दःपञ्चकानुसारीणि वृत्तानि । तानि च्छन्दांसि प्राकृतपिङ्गलच्छन्द:कौस्तुभप्रभृतिग्रन्थोपलब्धानि प्रदर्यन्ते । यथा-- ३. ‘पूर्वाचार्यकृतं वृत्तचिहं’ इति क. मु. पुस्तके । ४. ‘प्राकृतेष्वष्टभिर्मादैगकरण’ च शशिप्रभा’ । ‘रमणे' चैव ‘पाञ्चालं’ ‘मृगेन्द्र'चैव ‘मन्द्र ’ ॥ 'कमलं' चैव “स्मंझाश्वै' वृत्ताष्टकमुदीरितम् ॥