पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'५ अध्यायः ] ऽ • । • ऽ • 1 • नगणः । • । • ऽ- 1 • । • ऽ- 1• । • ऽ- - ऽ प-र-पु—ष्ट-वि-घु-ष्ट-म-नो-ह-रं (१)(२)(३) (४) (५) (६) (७) (८) (९)(१०)(११) । । । • S • • - ऽ • 1- ! • न-न्म-थ-के-लि-नि-के-त-न-ने-तत् ॥ (१) (२) (३) (४) (५) (६) (७) (८) (९)(१०)(११) द्रुतमध्या भाँ भूगौ गू, न्जैौ ज्यौ । ५ । ३३ ।। यस्य प्रथमे पादे त्रयो भकारा (ऽ॥.ऽ॥.st) गकारौ(s.s) च, द्वितीये नकार (।) - जलकारों (s) जकार (s) यकारौ (ऽऽ) च, तद् ‘दुतमध्या' नाम वृत्तम् । अत्रापि प्रथमद्वितीयाविव तृतीयचतुर्थेौं पादौ । तत्रोदाहरणम् । • ऽऽ • छन्दःशास्रम् । 1 • -- |- । • ऽ • ऽऽ • 1- ऽ • । • य-द्य-पि शी-घ्र-ग-ति--दु-गा-मी (१) (२) (३) (४) (५) (६)(७) (८) (९)(१०)(११) । •- सगप्पा भगणः । • ॥ • ऽ • - - ऽ • । • • ल• 1- गु० । - ऽ- । • गु ऽ ब-हु-ध-न-वा-न-पि दुः-ख-मु-पै-ति । (१)(३)(३)(४) (५) (६)(७) (८) (९)(१०)(११)(१२) गु० 1 • ।-- ऽ- ऽ--ऽ गु० गु० गु० गु० यगण ऽ • ना-ति-श-य-त्व-रि-ता न च मृ-द्वी (१) (२) (१) (४) (५) (६) (७) (८) (९)(१०)(११) ऽ ऽ । • । • - • ऽ • - • ऽ • 1- । • ऽ • ऽ नृ-प-ति-ग-तिः क-थि-ता दु-त-म-ध्या । (१) (२) (३) (४) (५) (६) (७) (८) (९)(१०)(११)(१२) वेगवती सौ स्गौ, भैौ भूगौ गम् । ५ । ३४ ॥ १. ‘भत्रयमोजगतं गुरुकौ चेत् युजि च नजौ ज्ययुतौ द्रतमध्या' इति छन स्तुभ । २. “विषमे प्रथमाक्षरहीनं दोधकवृत्तमेव वेगवती स्यात्' इति प्रा० पि० सू० २॥३१३