पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सगण तगणः नगण नगणः । • । • ऽ - । • । • । - । • ऽ • । - ऽ • । ' ऽ--ऽ श-शि-नि-मै—ल-व-द-ना वि-शा-ल-ने-त्रा । (१) (२) (३) (४)(५) (६) (७) (८) (९) (१०)(११)(१२)(१३) पी-नो-रु-नि-त-म्ब-शा-लेि-नी (१) (२) (३) (४) (५) (६) (७) (८) (९) नुगण । • सु-ख-य-ति हृ-द-य-म-ति-श-यं त-रु-णा-नाम् ।। (१) (२)(३) (४) (५)(६) (७)(८)(९) (१०)(११)(१२)(१३)(१४)(१५) उपस्थितप्रचुपितादीनामस्मिन्प्रवेशयितुं न शक्यन्ते संज्ञाः, इति नोक्ता । • काव्यमाला । अद्धे । ५ । ३१ ।। पूर्वमुच्चावचानि छन्दांस्युक्तानि । इदानीं नियमेनोच्यन्ते । ‘अ’ इत्यधिकारोऽय माध्यायपरिसमाप्तः । यदित ऊध्र्वमनुक्रमिष्यामः, अर्द्ध एव तद्वेदितव्यम् । उपवित्रकं सौ स्लैौ ग्, भौ भूगौ ग । ५ । ३२ ।। यस्य प्रथमे पादे सकारात्रयः(॥ऽ.॥ऽ.॥ऽ), लकार() गकारौ(s) च क्रमेण, द्वितीये भकारास्रयो(ऽ॥.ऽ॥.ऽ॥) गकारौ(ऽऽ) च भवतः, तत् ‘उपचित्रकं' नाम वृत्तम् । अर्द्धशब्दस्य समप्रविभागवचनत्वाद्वितीयमप्यर्द्ध तादृशमेव । तत्रोदाहरणम् ऽ - भगणः ऽ • ॥ • । • । - । • ऽ - भगणः ऽ • रगणः । • । • उ-प-चि-त्र-क-म-त्र वि-रा-ज-ते (१)(२) (३) (४) (५) (६) (७) (८) (९) (१०)(११) । - । • गु० भगणः ऽ • । • S - 1- ल० | -- ० ऽ ऽ ऽ चू-त-व-नं कु-सु-मै—र्वि-क-स-द्भिः । (१) (२) (३) (४) (५) (६) (७) (८) (९) (१०) (११) १ ‘विषमे यदि सौ सलगा दले भौ युजि भाद्वरुकावुपचित्रम्’ इति प्रा०. पि० सू० २॥३११. ।