पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ अध्यायः ] पृथगाद्यम्’ इति उद्रतामेकतः पठेत्’ (पि० सू० ५२५) इत्यनुवृत्तिनिरासार्थम् । अत्र तृतीयपादव्यवस्था सैकारस्य विभज्य पाठलिङ्गात् ।। वैर्द्धमानं नैौ स्नैौ न्सौ । ५ । २९ ।। । ‘तृतीयस्य’ (पि० सू० ५॥२६) इत्यनुवर्तते । तस्मिन्नपस्थितप्रचुपेिते तृतीयस्य पा दस्य स्थाने यदा नैकारौ (॥!.॥) सकार(॥s) नकारौ(॥) पुनर्नकार(॥५) सकारौ(s) च भवतस्तदा ‘वद्धेमानं’ नाम वृत्तं भवति । तत्रोदाहरणम् छन्दःशास्त्रम् । बि-म्बो-ष्टी क-ठि-नो-न्न-त-स्त-ना-व-न-ता- (१) (२) (१) (४) (५) (६) (७) (८) (९) (१०)(११)(१२)(१३)(१४) नमण्ः ह-रि—णी-शि-शु-न-य-ना नि-त-म्ब-गु-व । (१) (२) (३) (४) (५) (६) () (८) (९)(१०)(११)(१२)(११) (१)(२)(३) (४)(५) (६) () (८) (९)(१०)(११)(१२) (१३)(१ ४)(१५)(१)( *)(१८) ज-न-य-ति म—म म-न-सि मु-दं म-दि-रा-क्षी ॥ (१) (२)(३) (४) (५)(६) (७) (८) (९)(१०)(११)(१२)५११)(१४)(१५) शुद्धविरादृषभं तज्राः । ५ । ३० ।। तस्मिन्नेव उपस्थितप्रचुपिते यदा तृतीयस्य पादस्य स्थाने तकार(ऽऽl) जकार(ऽी - रेफा(ऽ।ऽ) भवन्ति, तदा ‘शुद्धविराङ्कषभं’ नाम वृत्तं भवति । तत्रोदाहरणम् मगणः सगणः गु० क-न्ये-यं क—न-को-ज्ज्च-ला म—नां-ह-र-दी-प्तिः (१) (२) (३)(४)(५) (६) () (८) (९) (१०)(११)(१२)(११)(१४) १. ‘शङ्कानिरासार्थम्’ इति लि. पुस्तके. २. ‘स्नौ' इति सूत्रस्थपाठदेहे नकारात्स कारं दूरीकृलेल्यर्थः । ३. ‘वर्धमानं तृतीये नौ-' इत्येव वैदिकपाठः । ‘वर्द्धमानं तृतीय चेन्ननसैर्ननसैरिह’ इति छन्दःकौस्तुभे । ४. लिखितपुस्तके सर्वत्रापि. ‘बयौ स्पष्ण नगणौ' इत्यादि । ५. ‘तजरैस्तु शुद्धविराजर्षभम् ’ इति छन्दःकौस्तुभे ।