पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ -- --- सु-ल-लि-त-म-ति-क-म-नी-य-त-तुं (१)(२)(३) (४) (५) (६)(७) (८) (९)(१०)(११)(१२) सगण काव्यमाला । सगणः पु-रु-षं त्य-ज-न्ति न-तु-जा-तु यो-षि-तः । (१)(२)(३) (४)(५) (६) (७) (८) (९)(१०)(११)(१२)(१३) उंपस्थितप्रचुपितं पृथगाद्य म्सौ जुभौ गौ, स्नौ ज्रौ ग, नौ स्, नै न् ज्यौ । ५ । २८ ।। यत्र प्रथमे पादे मकार(ऽऽऽ) सकार(॥s) जकार(s) भकारा(ऽ॥) गकारौ (ऽऽ) च भवतः, द्वितीये पादे सकार(॥s) नकार(॥) जकार(ऽ) रेफा(ऽ।ऽ) गकार(s)श्च, तृतीये नकारौ(॥.॥) सकार(ls)श्च, चतुर्थे त्रयो नकारा( ॥.॥.॥) जकार(s) यकारो(ऽऽ) व, तत् ‘उपस्थितप्रचुपितं’ नाम वृत्तं भवति । तत्रोदाहरणम् न्गणः सगण --- सगण नद्यः --- Vasavi2016 (सम्भाषणम्) ०९:३९, ३ अक्तूबर २०१६ (UTC) इ-य-म-ति-श-य-सु-भ-गा (१)(२)(३) (४) (५) (६) (७) (८) (९) रा-मा का–म-क-रे–णु-का मृ-गा-य-त-ने-त्रा () (३) (३) (४) (५)(६) (७) (८) (९) (१०)(११)(१२)(१३)(१४) नगण --- --- --- - - Vasavi2016 (सम्भाषणम्) ०९:३९, ३ अक्तूबर २०१६ (UTC) भगणः ह्य-द-यं ह--ति प-यो-ध-रा-व-न-म्रा । (१) (२)(३) (४)(५) (६) (७)(८) (९) (१०)(११)(१२)(१३) गु० गु० यणाः ब-हु-वि-ध-नि-धु-व-न-कु-श—ला ल–लि-ता-ङ्गी । (१) (२) (३) (४) (५) (६) (७)(८) (२) (१०)(११)(१२) (१३)(१४)(१५) नननयुतजयं प्रकुपितमिदमुदितमुपस्थितपूर्वम् ।' इति छन्द:कौस्तुभे । कृष्णीये तूद्रतायाः सरलाख्योऽन्योऽपि भेद उपलभ्यते –“उद्रतायाश्चतुर्थोऽङ्धिर्ननन्गैः सरः मतम् !’ इति । ‘उपस्थितप्रकुपितमिति-कृष्णीये ।