पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ अध्यायः ] इत्यतः सिंहावलोकितन्यायेन ‘आद्य'प्रहणमनुवर्तनीयम् । तेनाद्यमेव पादमेकतः पठेतं । एकतः' इति ल्यब्लोपे पञ्चमी ॥ तृतीयस्य सौरभकं नौ भ्रगौ ॥ ६५ ॥ २६ ॥ तृतीयस्य’ इति ग्रहणात्तस्या उद्भताया एवान्ये त्रयः पादा गृह्यन्ते । तृतीयपादे तु विशेषः । तृतीये पादे रेफ(ऽऽ)नकार(।)भकार(ऽ।)ग(s)कारैर्दशाक्षराणि भवन्ति तत् ‘सौरभकं’ नाम । तत्रोद्राहरणम् वि-नि-वा-रि-तोऽपि न—य-ने-न त-द-पि कि-मि-हा-ग-तो भ-वान्3-५ (१).(२).(३).(४).(५).(६).(७).(८).(९).(१०). (१).(२).(३).(४).(५).(६).(७).(८). (९).(१०). -- --- --- --- --- --- --- --- ---- ।• ! - ९- 1- ए-त-दे-व त-व सौ-र-भ-कं य-दु-दी-रि-ता-र्थ-म-पि ना-व-बु-ध्य-ते । (१)(२)(३)(४)(५)(६) (७)(८)(९)(१०) (१)(२)(३) (४) (५) (६) (७)(८)(९)(१०)(११)(१२)(१३) लैलितं नौ सौ । ५ । २७ ।। तस्या एव उद्भतायास्तृतीयपादस्थाने यदा नौ(॥.॥)सौ(॥ऽ.॥ऽ) भवतस्तदा ‘ललितं नाम वृत्तम् । तत्रोदाहरणम्

स-त-तं त्रि-यं-व-द-मु-दा- र (१).(२).(३). (४).().(६).(७).(८)-(९)-(१०). गु० म-म-ल- ह्य-द-यं गु-णा-त्त-रैम् । (१).(२).(३).(४).(५).(६)-(७).(८).(९).(१०). १. ‘एकतः पठेदिति-अर्धद्वयमप्येकीकृत्य एकत उच्चारयेत् । द्वितीयपादस्तृतीय पादश्च सन्धिसमासवशादेकीभवतीत्यर्थः । उक्तं च जयदेवेन–‘तरसोदिता सजसले ध्वित्यादि । तत्र च तरसोदिता वेगेनोच्चारिता-अर्धान्ते विराममन्तरेणार्धद्वयमेकीकृल. पठितेत्यर्थः-इति वृत्तरत्नाकरपञ्चिका (५॥६)। २ . ‘त्रयमुद्भतासदृशमेव पदमिह तृतीयमन्यथा । जायते रनभगैथितं कथयन्ति सैौरभक्कमेब्रदीदृशम् ॥’ इति प्रा० पि० सू० २॥३२७. । ‘अन्ये सौरलकसूचिरे ।' इति कृष्णीये ! ३. ‘नयुः सकारयुगलं. च भवति चरणे तृतीयके । तदुदितमुरुमतिभिर्ललेितं यदि शेषमस्य सकलं यथोङ्गता ।’ इतेि प्रा० पेि० सू० २॥३२९॥ ४ : ‘गुणेोञ्जतं’ इति लेि. पुस्तके .