पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उद्दतामेकतः स्जौ स्लौ, न्सौ जगौ, भूनौ जूलौ ग्, सजौ सजौ ग । ५ । २५ ।। पाद-' (पि० सू० ५९) इति प्रकृतमनुवर्तते । यत्र प्रथमे पादे सकार (॥s)ज- कार(s)सकार(॥ऽ)ल()कारैर्दशाक्षराणि भवन्ति, िद्वतीये पादे नकार(1)सकार(॥s)- जकार(s)ग(s)कारैर्दशैव, तृतीये पादे भकार(sl)नकार(॥)जकार(ऽ)लकार()- ग(s)कारैरेकादशैव, चतुर्थे पादे सकार(॥ऽ)जकार(ऽ)सकार(॥ऽ)जकार(s)ग(s) - कारैस्रयोदश तदृत्तम् ‘उद्भता' नाम । तत्रादाहरणम्--- मृ-ग-लो-च-ना श-शि-मु-खी च (१).(२).(३).(४).(५).(६).(७).(८).(९).(१०). ऽ रु-चि-र-द-श-ना (१).(२).(३).(४).(५).(६). |- सगणः ! • । • ल० नगणः । • ऽ । – ऽ नि-त-म्बि-नी । (७).(८).(९).(१०). ल० गु० हं-स-ल-लि-त-ग-म-ना ल-ल-ना (१).(२).(३). (४). (५).(६). (७).(८).(९).(१०).(११). जगणः गु० प-रि–णी-य-ते य-दि भ-वे-त्कु-लो-द्र-ता ॥ (१).(२).(३). (४).(५).(६).(७).(८).(९).(१०).(११).(१२).(१३ ). यत्र सूत्रे गकारो(ऽ) लकारो() वा श्रूयते, तत्र तेनैव वृत्तस्य पादः परिसमाप्यते । उद्भताम्’ इति कर्मविभक्तिश्रवणात् पठेदित्यध्याहार्यम् । ‘एकतः’ इति प्रथमं पादं द्विती येन सहाविलम्बेन पठेदित्यर्थः । ‘उपस्थितप्रचुपितं पृथगाद्यम्’ (पेि० सू० ५२८) १. ‘प्रथमे सजौ यदि सलौ च नसजगुरुकाण्यनन्तरे । यद्यथ भनजलगाः स्युरथो सजसा जगौ प्रभवतीयमुद्रता ॥’, ‘प्रथमे सजौ यदि सौ च नसजगुरुकाण्यनन्तरे । यद्यथ च भनभगाः स्युरथो सजसा जगौ भवतीयमुद्रता ।' इति प्रा० पि०सू० २३२४, ३२२ एवं च प्राकृतपिङ्गले लक्षणद्वयमुक्तमुद्रतायाः.