पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्य प्रथमे पादे त्रयः सकारा (॥ऽ.॥ऽ.liऽ) गकार()चैकः, द्वितीये भकारात्रयो (ऽ॥.s॥.ऽ॥) गकारौ(ऽऽ) च भवतः, तत् ‘वेगवती' नाम वृत्तम् । तत्रोदाहरणम् स्मृगणः त-व मु-ञ्ज न-रा-धि-प! से—नां (१)(२) (३) (४) (५) (६) (७) (८) (९)(१०) भगणः गु० गु० -- - -- - -- --------- } • भाण । • वे-ग-व-तीं स-ह-ते स-म-रे–षु । (१) (२)(३) (४) (५) (६)(७) (८)(९)(१०)(११) ऽ ऽ • भगण - तगणः । • ! • ! • मगणः प्र-ल-यो-र्मि-मि-वा-भि-मु-खीं तां (१)(२) (३) (४) (५) (६) (७) (८) (९)(१०) 1- ऽ • ऽ • काव्यमाला । ऽ- ऽ • ऽ भगणः ! । • • । • । - 1 • । • S - ऽ ऽ • । • य-त्पा-द-त-ले च-का-स्ति च-क्र (१) (२) (३)(४)(५) (६) (७) (८) (९)(१०) कः स-क-ल-क्षि-ति-भृ-न्नि-व-हे-षु? ॥ (१) (२) (३)(४) (५) (६) (७) (८)(९) (१०)(११, भद्रविराट् त्जौ गौं, म्सौ जगौ ग । ५ । ३५ ॥ यस्य प्रथमे पादे तकार (ऽऽ) जकारौ(s) रेफ(ऽ।ऽ) गकारौ(s) च, द्वितीये मकार (ऽऽऽ) सकार (॥ऽ) जकारा (ऽ) गकारों (ऽऽ) च, तद् वृत्तं ‘भद्रविराट्’ नाम । । • ० !- ऽ • ऽ - गु० ऽ- ऽऽ गु ऽ ऽऽ ह-स्ते वा कु-लि-शं स-रो-रु-हं वा । (१) (२) (३) (४) (५) (६) (७) (८)(९)(१०)(११) १. ‘ओजे तपरौ जरौ गुरुश्चत् म्सौ जुगौ गु भद्रविराङ्भवेदनोजे' इतेि छन्दःकौस्तुमे ।