पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चपलायुजो न् । ५ । १६ ।। अयुक् (१,३) पादस्य यदा चतुर्थादक्षरादूध्र्व नकारो (॥) भवति युक-(२,४) पादे य (ऽऽ) एवावतिष्ठते, तदा ‘चपला' नाम सानुष्टुब्र । तत्रोदाहरणम् गु० यगणः . क्षी(१)यमाणा(४)प्रदश-ना गु० गु० जगणः नगणः गु० काव्यमाला । नगणः भगणः जनगणः सै(१)तवेन(४)पथार्ण(७)वं जगणः गु० गु० क(१)न्यका वा(४)क्यचप-ला ल(१)भते धू(४)र्तसौभा-ग्यम् ॥ विपुंला युग्लः सप्तमः । ५ । १७ ।। अधिकारोऽयम् । ‘य चतुर्थात्’ (पि० सू० ५॥१३) इत्यनेन सर्वत्र यकारे (ऽऽ) कृते यदा युक् (२,४) पादे सप्तमो वर्णो लघुर्भवति, तदा ‘विपुला' नाम सानुष्टुब् ॥ ननु पथ्यालक्षणेऽन्तर्भभूतत्वात् पुनरुक्तमेतत् । नैवम्, विपुलावर्गस्येदानीमारभ्यमाण त्वात्तद्विनानुपपत्तेः । युक् (२,४) पादे सप्तमेन लघुनावश्यमेव भवितव्यम् । प्रथमतृ तीययोश्चैतावता –‘सैर्वतः सैतवस्य’ (पि० सू० यकारस्यापवादः । तथा च वक्षयात ५॥१८) इत्यादिना । पथ्यायां तु यकार (ऽऽ) एवावतिष्ठते । सँर्वतः सैतवस्य । ५ । १८ ।। सैतवस्याचार्यस्य मतेन युक् (२,४)पादे अयुक् (१,३) पादे च सप्तमो लकार () एव कर्तव्यः । अत्रोदाहरणम्-- गु० गु० गु० ल० वगन्गः व(१)क्रनिर्मा(४)सनासा-ग्रा । गण ल० यगणः भगणः यमाण मगणः गु० जमणः ती(१)णों दश(४)रथात्म(७)जः । ३० गु० र(१)क्षः क्षय(४)र्करीं पु(७)नः प्र(१)तिज्ञां खे(४)न बाहु(७)ना ।। भ्रौ न्तौ च । ५ । १९ ।। सर्वतः सैतवस्य’ (पि० सू० ५॥१८) इति निवृत्तम् । ‘चपलायुजो न्’ (पि० मृ ५॥१६) इत्येतस्साद्युग्ग्रहणमनुवर्तते । ‘विपुला युग्लः सप्तमः’ (पि० सू० ५।१७) इति १. चवपलावक्रमयुजोर्नकारश्धत्पयोराशेः’ इति छन्दःकौस्तुभे. २. ‘यस्यां तसप्तमो युग्मे सा युग्मविपुला’ इति छन्द:कौस्तुभे युग्मविपुलेति नामान्तरम्. ३. लिखित पुतके सूत्रमत्रैतन्नास्ति. ४. ‘सैतवस्याखिलेष्वपि' इति छन्दः:कौस्तुभे.