पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ अध्यायः ] गु० दु(१)र्भाषिते(४)ऽपि सौभा-यं प्रा(१)यः प्रकु(४)रुते प्री-तिः । मा(१)तुर्मनो(४)हरन्ये -व गु० ल० तगणः 3 । ल० नि(१)ल्यं नीति(४)निषण्ण-स्य पंथ्या युजो ज् । ५ । १४ चतुर्थात्’ (पि० सू० ५॥१३) इति वर्तते । अत्र वक्रे युजः (२,४) पादस्य चतुर्थाः दक्षरादूध्र्व जगणः (ऽ) प्रयुज्यते, तद्वत्रं ‘पथ्या' नाम । 'य' (ऽऽ) स्यापवादः । अत्रो गु० यगणः ल० यगण यगणः जगणः गु० गु० दौ(१)ललियो(४)क्तिभिर्वा-लाः । गु० भगण स्व(१)प्रभुत्वा(४)भिमानि-नी गु० ऽ • ऽ न(१)हि पथ्या(४)शिनः का-ये जा(१)यन्ते व्या(४)धिवेद नाः । ५ । १५ उक्तलक्षणाद्विपरीता 'पथ्या' भवतीलेयकीयं मतम्.'अयुक्पादे चतुर्थादक्षरात् परतो जकार. कर्तव्यः, युक्पादे य एवावतिष्ठते । अत्रोदाहरणम्-- गु० रा(१)ज्ञो राष्ट्र(४)न सीद-ति । ल० भ(१)र्तुराज्ञा(४)नुवर्ति-नी या(१)स्त्री स्यात्सा(४) गृहे ल-क्ष्मीः । यग ल० यगणः गु० गु० ७५९ वि(१)परीता(४)परिल्या-ज्या । १. पि० सू० ५॥११ इत्यस्योदाहरणम्. 'दुर्भाविते' इति लि. पुस्तके । २. ‘युजोश्च तुर्थतो जेन पथ्यावत्रं प्रकीर्तितम्’ इति प्रा० पि० सू० २॥३३४ . ‘पध्यायुजो जः इति लि. पुस्तके. ३. ‘ओोजयोर्जेन वारिधेस्तदेव विपरीतादि’ इति छन्दः सुभे. ४. कलिकातामुद्रिते त–“उक्तलक्षणाद्विपरीतलक्षणा एकीयमते ‘पथ्या' भवति । यथा