पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न प्रथमात्स्रौ । ५ । १० ।। प्रतिषेधार्थमिदं सूत्रम् । अत्र वक्रजातौ पादस्य प्रथमादक्षरादूर्धर्व सगण-(॥s) नगणौ (।) न कर्तव्यौ द्वितीयचतुर्थयो रश्च । ५ । ११ ।। द्वितीयचतुर्थयोश्च पादयोः प्रथमादूर्व रेफो (ऽ।ऽ) न कर्तव्य इत्युपदेशः । वान्यत् । ५ । १२ ।। अॅन्येषां षण्णां गणानां भध्ये यत्किंचित् गणान्तरं प्रथमान्तरं कर्तव्यम् । यै चतुर्थात् । ५ । १३ ।। 'य' इति लुप्तविभक्तिको निर्देशः । पादस्य चतुर्थादक्षरादूध्र्व यगणः (ऽऽ) प्रयो त्क्तव्यः । सर्वेषामुदाहरणान ल० ० अन्यैरप्युक्तम् नै(१)वधारा(४)म्बुसंसि-क्त- व(१)सुधाग(४)न्धिनिःश्वा-सम् । गु० ऽ - किं(१)चिदुन्न(४)तघोणा-ग्रं भगणः ऽ - काव्यमाला । यगणः S • । • । - 1• ऽ• ऽ- गु ल० 1। नी(१)लोत्पल(४)वनेष्व-द्य ल० ऽ • ऽ • ऽ - 1. ऽ• ऽ - ऽ । -- ल० तगणः S • ल० S • ॥ । - - । - - ऽ • ऽ • ऽ - म(१)ही काम(४)यते व-क्रम् ॥

  • S•

ऽ- ऽ • 5• ऽ - 1० च(१)रन्त्यश्वा(४)रुसंरा-वाः । - ऽ• ऽ- ऽऽ यगणः ऽ ऽ • ऽ-- गु० ऽ रा(१)माः कौशे(२)यसंवी -ताः प्र(१)मृत्यन्ती-व(४)काद-म्बाः ।। १. ‘रेफोऽपि' इति क. का.मु. पुस्तके. २. कलिकातामुद्रिते तु ‘सगण(॥s), नगणा भ्या(॥)मन्यन्मगणा(ऽऽऽ)दित्रिकषङ्कमध्ये यत्किंचित्रिकान्तरं वा कर्तव्यम् ॥’ ३. यश्ध तुर्थात्-इत्येव वैदिकपाठः । ‘अब्धेर्योऽनुष्टभि ख्यातम्’ इति प्रा० पि० सू० २॥३३२. ४. पि० सू० ५॥१० सूत्रस्योदाहरणम्. ५. पि० सू० ५॥१३ इत्यस्योदाहरणम् । श्लोकोऽयं शवरस्वामेिना मीमांसाभाष्ये (१॥१॥२४) उदाहृतः । तत्र “:चरन्तः“नील कौशेय“प्रणश्यन्तीव•’ इति पाठः ।