पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ अध्यायः ] ऽ - ऽ 1- । - ऽ । - । इ-ष्टा य-दि ल-क्ष्मी-स्त-व द्वितीयं च ! - 1 - ऽ- क- ऽ- । - ह्य-द-यं य-स्य वि-शा-लं ऽ- ऽ ऽ - ऽ । - ल-भ-ते-ऽसौ म-णि-चि-त्रं ऽ - ऽ - । - ऽ - । - ऽ • । - ऽ छन्दःशास्रम् । ऽ - 1 -- { । - ऽ - ऽ } - s - । -ल-मा-ल-भा-रि-णं - - ऽ - ? - ऽ - । - ऽ सं-सा-र-ब-न्ध-ो-च-नं ऽ - । - । - ऽ 1 - ऽ - ऽ । त-स्याः स्म-रा-मि सु-न्द-रं s - ऽ- 1 - ऽ - 1-ऽ- 1 - ऽ ७ - 1 - । - ऽ - । ऽ- ! - ऽ । - ऽ - ऽ अ-न्य-द-तो हि वि-ता-नं । ऽ - ऽ ऽ - ७ - 1- । - ऽ । शि-ष्टा-न-नि-शं सं-श्र-य ।। 1 - - ऽ - ऽ - !-- । - ऽ - ७ ग-ग-ना-भो-ग-स-मा-नम् । । - ! --ऽ - ऽ- । ऽ - 1- 1 नृ-प-ति--त्रिं वि-ता-नम् ॥ ऽ- ऽ - । - ७ ऽ - ऽ - : - ऽ- - ८ - । - ऽ कं-द-पं-द-पे-हा-रि-णम् । कै-द-र्प-चा-प-भ-कृ-- धू-वि-भ्र-मो-प-शो-भि-तम् । [ अपि च - । - ऽ - ऽ । - ७ - । - ऽ व-न्दा-म-हे त्रि-लो-च-नम् । ऽ - ऽ - 1 - ऽ - !-- ऽ - च-न्द्रो-प-मा-न-मा-न-नम् । ऽ - 1 - । - ऽ -५ । ऽ - ऽ- । - ऽ - - ऽ - 1 - ऽ ऽ - । - ऽ । - ७ - श्वे-त-प-टे-न य-दु-क्तम् । । - ऽ - ।- । - ऽ-ऽ चि-त्र-प-दा-पि च भौ गौ ते-न ग-ता-र्थ- मि-वै-तत् ।। किं च ‘वितानमन्यत्’ इति बुवन् सूत्रकारो वितानस्यानेकप्रकारतां दर्शयति । अन्यथा ‘वितानं भैौ गौ' इत्येव ब्रूयात् । पादस्यानुष्टुब्वकम् ।। ५ । ९ ।। पादस्य’ इत्ययमधिकार आसप्तमाध्यायपरिसमाप्तिः । ‘अनुष्टुब्वक्रम्’ इति थप्रारु । पदचतुब्ध्र्वात् (वि० सू० ५२०) अधिकृतं वेदितव्यम् । १. ‘नाराच तरै लगौ' इति छन्द:कौस्तुभानुसारेणात्र नाराचकं छन्दः । 'चेित्रएदा भी गौ' इति (६॥५) सूत्रानुसारेणात्र चित्रपदाख्यं छन्दः । ३. यद्यपि नभेदमिदमुत्तरत्र षष्ठऽध्यायेऽनुष्टुवधिकार एव वसुकुमुचितम्; तथापि यथा मात्राछन्दसेि लघुगुरुनिगमो नास्ति, तथात्रापीतेि पृथगुक्तम् इति केचित् ।