पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-४०९६=१६७७३१२०) कर्तव्यम् । मूलराशिः (४०९६) समुदायात् (१६७७७२१६ अपनेतव्य इति । कोटिरेका, सप्तषष्टिर्लक्षाणि, त्रिसप्ततिसहस्राणि , शतं शुद्धविषमवृत्तस्य संख्या । अङ्कतः १६७७३१२० । चत्वारि सहस्राणि, द्वात्रिंशचेति शुद्धार्धसमसंख्या । अङ्कतोऽपि-(४०९६-६४)=४०३२ उभयशेषोऽयं राश्यूनमिति ॥ ग्लिति समानी । ५ । ६ ।। गकार (ऽ) लकारा () भ्यां यद्वत्तं समाप्यते, तत् ‘समानी' नाम । ‘पादस्यानुष्टुब्व क्रम्’ (पि० सू० ५॥९) इत्यतः सूत्रात् सिंहावलोकितन्यायेनानुष्टुब्प्रहणमनुवर्तते । तेन् ष्टाक्षरः पादो यावद्भिर्गकारलकारैः पूर्यते, तावतामेव ग्रहणम् । तत्रोदाहरणम् वा-स-वो-ऽपि वि-क्र-मे—ण काव्यमाला । त-स्य व-छ-भ-श्व-र-स्य अपि च । ओ'न-मो ज-ना-द-ना-य । - ऽ - । - S - । - ऽ- 1 = S स-रो-ज-यो-नि-र-म्ब-रे दु-ष्ट-दै-त्य-म-ई-ना-य पु—ण्ड-री-क-लो-च-ना-य । ल्गिति प्रमाणी । ५ । ७ ।। लकार () गकारा (ऽ) भ्यां यद्वत्तं समाप्यते तत् ‘प्रमाणी' नाम । ‘जरौ लैगौः इत्यपरे । तत्रोदाहरणम् s-- ऽ । - । ऽ - ऽ य-स-मा-न-तां न या-ति । । - के-न तु-ल्य-ता क्रि-ये-त? ॥ 1 पा-प-बं-ध-मो-व-ना-य । त-व प्र-मा—ण-मी-क्षि-तुं क्ष-मौ न तौ ब-भू-व-तुः ॥ वितानमन्यत । ५ । ८ ।। आभ्यां समानी-प्रमाणीभ्यामन्यदष्टाक्षरपादं छन्दो ‘वितानं' नाम । तत्रोदाहरणम् I - ऽ - 1-ऽऽ र-सा-त-ले त-था-च्यु-तः । 1- ऽ - । - ऽ

  • --ऽऽ

। - ॥- ऽऽ ऽ । - तृ-ध्पा ल्य-ज ध-मै भ-ज पा- पै हु-द-यं मा कु-रु । १. ‘हारगंधबंधुरेण दिठ्ठअट्टअक्खरेण । बारहाहि जाण ॥’ मत्त मालुआासुछदमाण इति प्रा० पि० सू० २॥७१ इत्यनुसारेण मलिकाख्यं नामान्तरम् । नव्यमतेऽस्य सूत्रस्य गद्यपंरत्वमाह व्यङ्कटाचलसरिः ॥ २. ‘लहू गुरू निरंतरा पमाणि अटुअक्खरा ।’ इति प्रा० पि०सू० २॥६९ . ‘द्वितुर्येषष्ठमष्टमं गुरु प्रयोजेितं यदा । तदा निवेदयन्ति तां बुधा नगखरूपिणीम् ॥' इति श्रुतबोधानुसारेण नगखरूपिणीयपि नामान्तरम् । ३. ‘नाराचम्’ इति कलिकातामुद्रिते. ४. छन्दोमजरीकाराः. ५. प्राकृतपिङ्गलानुसारेणात्र दोहाभेदान्तर्गतकरभच्छन्दः ।