पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ अध्यायः ] सर्वमनुवर्तनीयम् । अयुकू (१,३) पादे यदा चतुर्थादरात्परतो यकारं (ऽ) बाधित्वा भकार (ऽ॥) रेफ (ऽऽ) नकार (॥) तकारा (ऽऽ) विकल्पेन भवन्ति, तदासौ ‘विपुला' नाम । तत्र भकारेण विपुलोदाहरणम् ० गु० इ(१)यं सखे(४)चन्द्रमु(७)खी स्मि(१)तज्योत्न्ना(४)च मानि(७)नी । ल० गु० रगणः रगणः ० ० यगणः व(१)टे वटे(४)वैश्रव(७)णैः इ(१)न्दीवरा(४)क्षी हृद(७)यं द(१)न्दहीति(४)तथापि(७)मे ॥ अयुजः’ (पि० सू० ५॥१६) इति जातिपक्षे द्वयोरपि पादयोर्मरणम् । व्यक्तिपक्षे पुनरेकस्य । एकपक्षे पुनः प्रथमस्य तृतीयस्य वा । तथा च महाकवीनां प्रयोगा भगणः भगण भगणः रगणः छन्दःशास्रम् । यगणः प(१)र्वते प(४)वैते रा(७)मैः रगणः गु० मगणः गु० भगणः गु० य(१)स्य प्रसा(४)दादुव(७)नं दे(१)वः स ज(४)यति श्री(७)मान् ल० ३० गु० गु० उ(१)पस्थितं(४)प्राञ्जलि(७)ना गु० गु० नगणः जगणः गु० यगणः ल० च(१)त्वरे च(४)न्वरे शि(७)वैः । मगणः गु० जगणः स(१)र्वत्र म(४)धुसूद(७)नैः ॥ (अन्निपु० ३०५।१४) जगणः जगणः तगणः जगणः ऽ• S गु० यगणः गु० जगणः द(१)ण्डधारो(४)महाम(७)तिः । गु० जण जगणः शा(१)श्वते प(४)थि तिष्ट(७)ति । व्ठ० गु० वि(१)नीतेन(४)गरुत्म(७)ता । १. ‘भेनाऽधितो भाद्विपुला’ इति छन्द:कौस्तुभे. २. मूले त्वेतद् द्वितीयान्तं दृश्यते, तत्र ‘संस्मरन् भुक्तिमुक्तिभाक् +” (३०५॥१५) इत्युत्तरेण सम्बन्धः । ३. ‘दण्ड धारी महीपतिः’ इति क. पुस्तके