पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. १. २. . ११. ४. ५. ६. २. ८. ९.. ११. १२.१४. ३. ५. ६. ७. ८. १०. . ११.१४.१६. र-स-भा-व-वि-शे-ष-पे-श-लाः प्रा-च्य-वृ-ति-क-वि-का-व्य-सं-प-दः ॥ अयुक्तृतीयेनोदीच्यवृत्तिः । ४ । ३८ ॥ ‘पूर्वः साकम्’ इत्यनुवर्तते । अयुक्पादे तृतीयेन लकारेण यदि पूर्वः संगच्छते, तदा ‘उदीच्यवृत्तिः’ नाम वैतालीयम् । शेषं यथाप्राप्तमेव । तत्रोदाहरणम् रगणः ३ १. १. ६. ४. ५. ६. ८. ९.. ११. १२.१४. १. २. रगणः ल. अ-वा-च-क-म-नू-र्जि-ता-क्ष-रं श्रु-ति-दु-टं य-तेि-क-ष्ट-म-क्र-मम् । रु. गु ३. ४. ५. ६ ४ ५. ६. ८. १. ११. १२.१४. काव्यमाला । . ८. ९.. ११.. १२. १४ रगणः इ-द भ-र-त-वं-श-भू-भृ-तां प्र-सा-द-र-हि-तं च ने-घ्य-ते क-वि-भिः का-व्य-मु-दी-च्य-वृ-त्ति-भिः । आभ्यां युगपत्प्रवृत्तकम् । ४ । ३९ ॥ आभ्यां पूर्वोक्तलक्षणाभ्यां युगपत्प्रवृत्ताभ्यां ‘प्रवृत्तकं' नाम वैतालीयम् । युक्पादे पञ्चमेन पूर्वः संगच्छते, अयुक्पादे तृतीयेन द्वितीय इत्यर्थः । तत्रोदाहरणम् ल. ४. ६. ७. ८. १०.११ १३.१४.१६. गु. १. ३. ४. ५. ६. ८. १.. ११.१२.१४. १. २. ४. २. ३. ५. ६. ७. ६. ८. १०. . ११. १३.१४. १६ ७ श्रू-य-तां श्रु-ति-म-नो-र-सा-य-नम् । ८. १०.. ११.१३. १ ४. १६ २. ३. ५. ६. ७ ८.१०. ११.११.१४.१६. प-वि-त्र-म-धि-कं शु-भो-द-यं व्या-स-व -क्र-क-थि-तं प्र-वृ-त-कम् ॥ अयुक्चारुहासिनी । ४ । ४० ।। यस्य सर्वे पादा अयुग्लक्षणयुक्तास्तद्वैतालीयं ‘चारुहासिनी' नाम । किं तलक्षणम्? चतुर्दशमात्रत्वं, तृतीयेन पूर्वस्य योगः । तत्रोदाहरणम् १. अस्यापि ‘वैतालीयोदीच्यवृत्तिः, औपच्छन्दसकोदीच्यवृत्तिः, आपातलिकोदीच्य वृत्तिः’ इति मेदत्रयमुपलभ्यते तत्रैव । २.'वैतालीयंप्रवृत्तम्, औपच्छन्दसकप्रवृत्तम् , आपातलिकाप्रवृत्तकम्’ एवं त्रिविधं छन्दःकौस्तुभादौ । ३. तथैव चारुहासिन्यपि त्रिविधा ।