पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ अध्यायः ] म-ना-कप्र-स्-त-द-त--वि-तिः स्म-से--सि-त-ग—ण्ड-म—ण्ड-ला । १. ३. ४. ि ५. ६. १. २. ६. ५. ५. ८. ९.. ११.११. १ ४. १. ३. ४. ५. ६ . १. ६. ४. ५. ६. ८ क-उप-क्ष-ल-ल-ता तु का-नि-नी म्-नो ह--तेि चा-रु-हा-सेि-नी ॥ । ४ । ४१ ।। युम्लक्षणयुपैथतुर्भिः पादैः ‘अपरान्तिका' नाम वैतालीयम् । किं तलक्षणम् षोडशमात्रत्वम्, पञ्चमेन पूर्वस्य योगः, लष्ण मिश्राणां प्रयोगश्च । तत्रोदाहरणम् . . ८. उनु ९.११. १२.१ ४. --वि-ला-स-न-त-मौ-क्ति-का-व-ली क-म-ल-को-म-ला-ङ्गी मृ-गे-क्ष-णा । ६३ ह--ति क-स्य हृ-द-यं न का-मि-नः ? सु-र-त-के-लेि-कु-श-ला-प-रा-न्ति-का ॥ अपरस्यान्तिके समीपे स्थिता, परकीयेत्यर्थः । इति वैतलीयाधिकारः गन्ता द्विर्वसवो मैोत्रासमकं ल नवमः । ४ । ४२ । । ‘वैतालीयम्--' (पि० सू० ४॥३२) इत्यादिसूत्रात्सप्तम्यन्तं ‘पादअहणमनुवर्तते। ‘ट्’ इति च महानधिकारः । तेनायमर्थः--यत्र पादे गन्ताः सन्तः, षोडश लकारा भवन्ति तत् ‘मात्रासमकं नाम छन्दः । अन्ते द्वाभ्यामेको गुरुः (s) कर्तव्यः । नवमश्च लकार १. अपरान्तिकापि त्रिधोपलभ्यते तत्रैव. अस्या एकपादिकेति संज्ञा गारुडे (पू. २०८॥९). २. “स्मितविलासरसोक्तिपेशला' इति लेि. पु. ३. वस्तुतस्तु-‘वानवा सिका' (४४३) वत् अपरान्तिका अपरान्तदेशोद्भवा स्त्री इत्येव युक्तम् । ४. छन्दः कौस्तुभवृत्तरलकरादिप्रन्थेषु नव वैतालीयमेदा उपलभ्यन्ते, तेष्वेकतमो ‘दक्षिणान्तिका’ इति नामा मेदोऽत्र नोपलभ्यते । गरुडपुराणे तु लक्षितोऽसौ ‘ज्ञेयाथो दक्षिणा न्तिका । पराश्रितो द्वितीयो लः पादेषु निखिलेष्वपि ॥ (पू. २०८॥७) इति । इयमपेि पूर्ववविविधैव. ५. ‘मात्रासमकं नवमो ल गोऽन्यः’ इति वृ० र०.