पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२. महाविपुलामहाचपलायोगीत्युदाहरणम् । • । • ऽ - | * S * । - ऽ * ऽ- । * s • । - s * ऽ चपला-नि चक्षु-रादी-नि चित्त-हारी २. • । ४ • - 3 S • तादृशमत्र ! तन्त्रादाहरणम् ५. । न्- S • । - ; - ४. ५. ६. ८ . • S रगण* - वतालीयं द्विःखरा अयुक्पादे युग्वसवोऽन्ते लर्गः । ४ । ३२ ॥ ‘ल: इत्यनुवर्तते । यत्रायुक्पादे प्रथमे तृतीये च द्विःखराश्चतुर्दश लकारा भवन्ति युम्पादं च द्वितीये चतुर्थे च युग्वसवः षोडश लकाराः, तत् ‘वैतालीयं' नाम छन्दः । तयां लां मध्ये उभयोरपि पादयोरन्ते रेफलकारगकाराः कर्तव्याः । आदे पादे षड् लक्रागः पश्चादैवशिप्यन्ते, द्वितीये चाष्टौ । एवं वैतालीयार्ध सिछद्यति । द्वितीयमप्यर्ध एकः--न्तशालि-नं यो-गिनाम-तो भव-ति परम-सुखसं-प्राप्तिः ॥ रगणः ६ . ८ ५. ११. १२. १ ४. ल. - - । - 3 - । - । ल. गु काव्यमाला । गु. - के-शैः प. रु-धै-स्त-वा-र-यो • ऽ • । - ९. ११.१२.१४. २. ४. ऽ • । • । - - । • ऽ • । च हन्त । “ । • । • । - २. ४. - ऽ - ऽ - 1 - । - S - क्षु-क्षः-ण-श-री-र- सं-च-या व्य-क्ती-भू-त-शि-रा-स्थि-प-ञ्ज-राः । । ' । “। 1- । • । • ऽ, हतविष-यगणः । । • ॥ • ऽ - ६. ७ . ८. १० . ११. १. १४. १६ . गण । १. मन्दारमरन्देऽन्येपि केचिद्भीतिभेदा दृश्यन्ते ‘तत्रैकद्वित्रिमात्राणामाधिक्यं प्रथमे यदि । तदा विर्गीतिः कथिता द्वितीये चेत्सुगीतिका । तृतीये त्वतिर्गीतिः स्याच्चतुर्थे स्वरगीतिकं । कटुगीतिस्वोजवोश्चत्मयोर्मधुर्गीतेिका । - - - 1 = ल. ऽ • ऽ ६. ७. ८. १०, ११ . १३.. १४.. १६. गु. वै-ता-ली-य-त-र्नु वि-त-न्व-ते ॥ ऽ. वक्तगीतिस्तु कथिता चेतृतीयवनुर्थयोः ।' इति । (बिं० १) २. पश्रातू रेफलकारगाकाराणां प्रागिन् िभात्रः