पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ अध्यायः ] अपि च १. २. ४ १ २. ४. ५ त-व-त-न्वि क-टा-क्ष-वी-क्षि-तैः प्र-स-र-द्भिः श्र-व-णा-न्त-गो-च-रैः । २. २. ४. ५. ४. ४. ६ ६. ८ ५. ६. ४. ५. ६ वि-शि-ख-रि-व ती-क्ष्ण-को-टि-भिः प्र-ह-तः प्रा-णि-ति दु– प्क-रं न-रः ॥ यथा च । रगणः ल. गु.

  • १. १२. १ ४. १. २. ४

राप्न ८. ९. १ १. १ २. ५ ४ ९. १ १ रण छन्दःशास्त्रम् । . वा-क्यै-मर्म-धु-रैः प्र-ता- ५. १ १. १२ ५ २ १४ ल. १ १. १२ 7 दा-व-शो-णि-त-प - ङ्क- च- चिं-तं पु-रु-पा-त्र-ग्र-थि-तो- ध्र्व-मू-र्ध-जम् १. २ १. २. ९.. १ १. ५२. ५ ४. ५ ६. २ ४. ४. ६ ४. ७. २. ४. ७. ८. १०.. १ १. १३.. १४. १ ६ व-पु-रा-न्त-र-व-द्वि-दी-पि-तं वे-ता-ली-य-मि-दं वि-लो-क्य-ताम् । वेतालीयमिति वेनालशब्दात्कृशाश्वा(पा० सू० ४२॥८० ) देराकृतिगणत्वाच्छण्प्रत्य यश्चातुरर्थिकः । अत्र पादग्रहणमिदं ज्ञापयति, यत्-आर्यादीनां ‘पादश्चतुर्भागः’ (पि स्मृ० ४।१० ) इति व्यवस्था नास्ति । गापच्छन्दसकम् । ४ । ३३ ।। अस्मिन् वैतालये छन्दस्यन्ते गकारश्रेचदधिको भवति, तद् ल. ६. ७. ८. १०. १ १. १ ३. १ ४. १६ १ ३ १०. ११.. १३.. १४.१६ ल. रगणः गु ल. ल. गु १ ४. १ ६ गु गु. ८, १०.. " ". १ ३. १ ४. १ ४. ६. ७ . ८. १०. ११. १ ३. १ ४. १ ६. १८ - र्व यः प-श्वा-द-ति-सं-द-धा-ति मि-त्रम् । 5. तं दु-ट-म-तिं वि-शि-ष्ट-गो-घ्या-मां-प-च्छ-न्द-स-कै व-द-न्ति वा-ह्यम् ॥ १. लगयोरन्ते गकारेऽश्रिके यगणः सिध्यति । अत एवोक्तं गारुडे-'अन्तर्ये पूर्ववदिदमौपच्छन्दसिकं मनम् !’ ( पू. खं. २०८६ ) इति ।