पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ अध्यायः ] महाविपुलामहाचपलोद्रीत्युदाहरणम् । • । ऽ विपुला । • ऽ • ॥- । • । • ! • । - ऽ • ऽ- 1 • । • • । - ऽ • ऽ - छन्दःशास्त्रम् । ऽ**ऽ पयोध-रश्रेो-णिमण्ड-ले च-श्रुषोश्ध-प-ला । । • ऽ• । - । • ऽ • । ऽ • ऽ ऽऽ मुक्त्वा समस्त-सङ्गं उद्री-तिशालेि-नी का–मिनी च सा वा-णिनी म-नो हर-ति ॥ अधं वसुगणं आर्यागीतिः । ४ । ३१ ।। अष्ट गणाः प्रथमेऽधे यस्या भवन्ति सा ‘आर्यागीतिः’ नामार्या । अष्टमोऽपि गणश्च तुर्मात्रिको भवतीत्यर्थः । विशेषाभावात् द्वितीयमप्यर्ध तादृशमेव । अत्रापि षष्ठो मणो द्विविकल्प एव, न लकारः । अर्धे इति वर्तमाने पुनरर्धग्रहणाद्भणग्रहणाञ्च । इयमपि पथ्यादिलक्षणपूर्वकत्वात् तद्वदार्यागीतिः ॥ पथ्यार्यागीत्युदाहरण -- - ऽ • ऽ- वाता-हतोर्मि-माला-चपलं । • ऽ । • - । • ऽ • । - ऽ • ऽ - ऽ • S - • ऽ । । • ऽ ७ • ऽ- • ऽ • । - । - • । - अजमज-रममर-मेकं प्रत्य-क्चैत-न्यमीश्व-रं ब्र-ह्म परम् । ऽ, । • ऽ • । - ऽ • ! • । - S • S -- ! • आत्मा-नै भा-वयतो भवटु-क्तिः स्या-दितीय-माग्र-गीतिः । ! • ऽ • । - विषयें-भिलाष-मृगतृ—ष्णिका धु-वं हॅर-ति हरिण-मिव हत-हृदयम् । ऽ • S - • । ऽ, ॥ • 1 * ! -- ऽ • S, विपुला-त्ममोक्ष-सुखका-क्षिभिस्त-तस्य-ज्यते वि-षयरस-सङ्गः ॥ पथ्याजघनचपलायोगीत्युदाहरणम्-- ऽ०७, संप्रे-क्ष्य विषय-सुखम-ल्पतरम् । तपोव-नान्या-श्रयन्ति तेना-त्मविदः ॥ १. ‘मालिनी’ इति लेि० पु०. २. ‘गणाः’ इति पाठः. ३. ‘आर्याणामासमन्ताद्भीतिः. ४. ‘विपुलाभिलाष' इति लेि० पु०. ५. ‘हन्ति’ इति लि० पु०.