पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽ • ऽ- । • । ऽ - । • ऽ । । • । • ऽ - । • ऽ • । - । • ऽ • ।। - ऽ वैरा-पयभाव-नानां तथोप-गीत्या भ-वेत्ख-स्थम् ॥ महाविपुलमहाचपलोपगीत्युदाहरणम्-- • । • । - ऽ- 1• । - s • ऽ एषा विपुलो-पगीति संख्य-ज्यतामि-दं स्था-न-कं भि-क्षो । s* S - ऽ • ऽ- ss • ऽ- ऽ • ऽ । • । • ऽ- ऽ • ऽ- विषया-भिलाष-दोषे-ण बाध्य-ते च-च-लं चि-त्तम् ॥ उत्क्रमेणोदीतिः ॥ ४ ॥ ३० ॥ पूर्वोक्तात्क्रमाद्विपरीतः क्रम उत्क्रमः । अयमर्थः-आद्यमन्त्यं भवत्यर्धम्, अन्त्यमादौ, सा ‘उद्भीतिः’ नाम आर्या । तत्र पथयाद्भात्युदाहरणम् | * ऽ • । व्याध इ-वोद्री-तिरवैः प्रथमं 1• ऽ • । ऽ-ऽऽ - । 1 • । • ऽ उद्वी-तिरत्र । ऽ• । - ७ • । काव्यमाला । ऽ • ऽ- । • ऽ • । - ऽ * S - । - ऽ • ऽ - • । ऽ • ऽ । ऽ । ऽ • । - ऽ • ऽ - । • ऽ • । तवाप-रोङ्गी-तिरत्र ।• ऽ ऽ • S ऽ • ऽ ऽ• ऽ - । - । • । • । • 1- । ऽ- 1- । - ऽ • ऽ - ->s, ऽ • ऽ - ॥ - ऽ • ऽ - ऽ ऽ • S - दुर्नय–कर वि-श्राम्यसि पश्चा-प्राणे-षु विप्रि-यैः श—ल्यैः ॥ महाविपुलोद्रीत्युदाहरणम् s • ऽ - 1 • ऽऽ • ऽ - ऽ • । - ताव—न्मनो ह—र-सि । ऽ • ऽ - । • ऽ • । - । - 1 - । • । • ऽ । • ऽ-1 - । - ऽ, विपुला परिभ्र-म-तेि । । • ऽ• । - त्वद्व-छभापि यत्की-र्तिरखिल–दिक्पा-लपा-मुपया-ति ॥ पथ्यामहाचपलोद्भीत्युदाहरणम्-- ऽ, S. । • । • ऽ- ऽ • ऽ - ॥ • ! • ऽ- S, s, नित्यं प्रवर्त-ते का–म-चपला-नाम् । s, ऽ • ऽ - । • ऽ • । - 1-ऽ -- ऽऽ ऽ । • ऽ• ।- -ऽऽ • ऽ- ऽ, तस्मा-न्मुने वि-मुञ्च प्रदेश—मेतं समेत-मेता-भिः ॥ १. व्युत्क्रमेणेति कचित्पाठः । २ . उद्भीतिर्विगीतिः, दुष्कीर्तिरिति यावत् । अत्र निन्दया स्तुतिव्यक्तिरूपो व्याजस्तुतिरलङ्कारः ।