पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ अध्यायः ] पथ्यामहाचपलागीत्युदाहरणम् • ऽ 1 - • । “ S - S • S ! • कामं चकास्ति—गीति-गीदृ–शां सी–धुपान-चपला-नाम् । S • । • । - ऽ छन्दःशास्रम् । सुरतं—च मुक्त-लज्जं निरर्ग-लोला-पमणित-रमणी-यम् ।। महावपुलामहाचपलागत्युदाहरणम् । • ऽ • । - पञ्चे-घुवल-भः प—चमध्व-निस्त-त्र भवति--यदि विपु—लः । • । - चपलं-करोतेि कामा-कुलं म-नः का –मिनाम-सौ गी-तिः ।। अन्त्येनोपगीतिः । ४ । २९ ।। समा’ इत्यनुवर्तते । अन्लेखनार्थेन सममाद्यमर्ध यस्याः, मार्या ‘उपगीतिः’ नाम । तत्र पथ्योपगीत्युदाहरणम्-- गान्ध- मक-रश्वज-देव-स्यास्त्र जगाद्व-जः -यि । S • • । • । - • ऽ - S - । • ऽ • । - ॥ • । • इति सम-वेक्ष्य मु-मुक्षुभि-रुपगी-निस्लय -ज्य—ते दे-शः ॥ महाविपुलोपगीत्युदाहरणम् । • । • ८ -- S • • । - ! • • S । • । “ ऽ - । • • ! - --ऽ । • • । विपया-मियाभि-लापं करोति ७ • । • - ७ - । - । । S - S • S रैवत-कोपव—ने व—स्तुमस्तु पत्तं म-म श्री-निः ॥ थ्यामहाचपलोपगीत्युदाहर - विपुलो—पगीति-झङ्का-रमुखरि—ते भ्रम-र-माला-नाम् । S, ऽ- ऽ । : ८ - । - । - ७, चिन्तं पदा च-ए-लम् ।