पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्या उभयोरर्धयोश्चपलालक्षणं भवति , , :ा ‘महाचपल' नाम । तत्र पथ्यापूर्वकं ! • ऽ तत्र

  • • । •

  • * ! *२

थ । • ऽ • । | • । ८ < • * ! हृदयं हरन्ति नार्यो मुनेर-पि श्रू-कटाक्ष-विक्षे—पैः । दो-लनाभि-देशं निदर्श—यन्लो महाच–प-लाः ॥ विपुलापूर्वकं महाचपलोदाहरणम् । • - • ) - ऽ • ऽ ! * ८ • ऽ - s• |- 1 - S -

  • । -
  • * ! - s*

४ । २७ ।। चिबुके कपोल-देशे–ऽपि कूपि—का दृ-श्यते त्मि-त य–स्याः । । • । । ऽ - ऽ • ऽ ऽ• । - । • ! - • विपुला-न्वयप्र—जाता-पि जाय—ते सा महाच-प-टा ।। आद्यर्धसमा गीतिः । ४ । २८ ।। आद्यर्थेन समन्लयमर्ध यस्याः साद्यर्धसमा ‘गीतिः’ नाम । अन्त्यपदलोपी सम्माम : एतदुतं भवति-द्वितीयेऽप्यर्थे षष्ठो गणो (s) जकारो न्ली (।) वा कर्तव्यः । । • - ऽ • ७ S • ऽ । • । - - ! • ऽ * ! - ऽ • ऽ - । • ऽ • । - ! • । • ऽ ऽ-ऽ ' । • [ • ऽ- - ! • ऽ ऽ • । • ऽ * 5 । ' ऽ * । - । - 2, 1 • ऽ • । - ७ - ऽ • । मधुरं वीणा-रणितं पश्म-सुभग-श्च कोकि-लाला-पः । । - ऽ • - ऽ • । • ! - - ७, - • गीतिः पौरवं-धूनां सुतं कुसुमा-युधं प्र—बोधय-ति ॥ आदिविपुलागीत्युदाहरण

ऽ - ६, 1 *** * 1 - । • ।* - ऽ इयमप-रा विपु—ला गी-तिरुच्य-ते स-र्वलोक-हिन्हे-तोः । ॥-1 ऽ - । ऽ-1- ऽ - ऽ- । ऽ-! ।•।-ऽ- । ऽ • । - • ऽ - ऽ, यदनि-टमात्म-नत-त्परेषु भवता-पि मा क-चित्का-रि ॥