पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ अध्यायः ] १३ पङ्किजगतौ गायत्रौ च । ३ । ३७ ॥ यदा द्वौ पादौ जागतौ भवतस्ततो गायत्रौ च, तदा ‘पैि पूर्वो चेदयुजौ सतः पङ्किः ॥ ३ ॥ ३८ ॥ यत्र पूर्वोद्दिष्टौ पादावयुजौ भवतः, प्रथमतृतीयौ पादौ जागतावित्यर्थः, द्वितीय चतुधैों च गायत्रैौ तच्छन्दः ‘सतःपङ्किः’ नाम भवति । यथा अभिवो वीरमन्धसो मदेषु गाय (१) गिरा महा चेितसम् (३) । इन्द्रं नाम श्रुत्यै शाकिनै वचो ययां (३) ' (ऋ० सं० ६४३४८ [८] विषमपदा सन्तिः सुसंनितरुग्र (१) चित्र चेतिंष्ठ सूनृत (२) । प्रासहाँ सम्राट् सहुरिं सन्तं (३) मुज्वु वाजेषु पूब्र्यम् (४) (ऋ० सं० ६॥४॥४॥५) चतुर्थपादे ‘पूर्वय'मेिति व्यूहेन पूर्तिः । [९] बृहती-(३॥३३) इत्यत्रोदाहृता । शौनकस्तु तं त्वां वयं पितो वचोभि (१) गवो न हव्या सुवृदिम (२) । देवेभ्यस्त्वा सधमादं (३) मस्मभ्यं त्दा सधमादम् (४) ॥ (ऋ० सं० २॥५॥७॥६) इतीमामुदाजहार (प्रा० शा० १६४७) तत्रोत्तमयोः पादयोः ‘देवेभिय’ ‘अस्मभियं’ इति व्यूहेन पूरणम् । देव्यादयः प्रागुक्ता मेदा इहाप्यनुसन्धेयाः । तदुदाहरणानि [१] दैवी–“भूर्भुवः स्वः ।' (तै० ब्रा० ३१०॥५॥१) [२] असुरी-‘महीनां पयोऽसि विहिंतं देवत्रा ।' (तै० था० ४॥१२॥१) ( अय० सं० १६४६) [४] याजुषी-देवानां परिषुतर्मसि ॥’ (तै० सं० १॥१॥२१५) [५] सास्री–‘मरुतः पोत्रात् सुष्टर्भः स्वकतुना सोमं पिबतु । (अथ० सं० २०॥२॥१) [] आच-‘मध्वा यज्ञ नक्षति प्रैणानो नराशंसों अद्भिः सुकृद्देवः सविता विधवारः ।’ (अथ० सं० १५॥२७॥३) [७] ब्राह्मी-‘देवो अप्तिः स्विष्टकृद्देवमिन्दै वयोधसंम् । देवो देवसंवर्द्ध अतिच्छन्दसा छन्दसेन्द्रियम् । क्षत्रमिन्द्रे वयो दधत् ।