पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा काव्यमाला । ['चक्षुषो हेते मनसो हेते (१) वाचो हेते ब्रह्मणो हेते (२) । यो मांघायुरभिदासंति (३) तर्मझे मेन्या मेनिं कृणु (४) ।।' (यजुर्वेदे तै० ब्रा० कां० २ प्र० ४ अ० २ मं० १ ) ] वैराजौ गायत्रौ च । ३ । ३४ ॥ यत्र वैराजौ धादौ पूर्वी दशाक्षरौ भवतः, ततो गायत्रौ च, सापि बृहती । यथा [कां सोस्मितां हिरण्यप्राकार (१) मान् ज्वलन्तीं तृप्तां तर्पयन्तीम्(२) ! पोस्थितां पद्मावर्णा (३) तामिहोपहृये श्रियम् (४) ॥ (ऋग्वेदे-अ० ४ अ० ४ परि० मं० ४) त्रिभिजगतैर्महाबृहती । ३ । ३५ ।। त्रिभिर्जागतैः पादैश्छन्दो ‘महाबृहती' नाम । यथ ‘अजीजनो अमृत मत्र्येष्वाँ (१) ऋस्तस्य धर्मामृतस्य चारुणः (२) । सदसरो वाजमच्छा स निष्यद्दत् (३) ॥ (ऋग्वेदे-अ० ७ अ० ५ व० २२ मं० ४) सतोबृहती ताण्डिनः ॥ ३ ॥ ३६ ॥ इयमेव महाबृहती ताण्डिन आचार्यस्य मतेन ‘सतोबृहती' नाम भवति । इति बृहत्यधिकारः । १. प्रथमपादेऽक्षराधिक्यादुरियूपा । २. द्वितीयेऽक्षराधिक्यादियमपि भुरिक ३. ‘वृहती परिबर्हणात् ।’ (नि० ७॥१२॥१०) इति यास्कः । सर्वानुक्रमणिकायां तु-चतुर्थे बृहती तृतीयो द्वादश [१] आद्यश्चेत्पुरस्तादृहती [२] द्विती यश्धेश्यङ्कसारिणी, उरोबृहती, स्कन्धोग्रीवी वा [३] अन्त्यश्चेदुपरिष्टाद्व हती [४] अष्टिनोर्मध्ये दशकौ विष्टारबृहती [५] त्रिजागतोध्र्वबृहती [६] त्रयोदशिनोर्मध्येऽष्टकः पिपीलिकमध्या [७] नवकाष्टयैकादश्यष्टिनो वि षमपदा [८] चतुर्नवका बृहत्येव [९]'(ऋ. सर्वा.७) इति नवविधा वृहल्य उक्ताः । तत्र [१-४] बृहती-पथ्या (३॥२७) पुरस्तादृहती (३॥३२) उरोबृहती (३२८-३०) उपरिष्टाद्वहत्य (३॥३१) उदाहृता एव । [५] वेिष्टारबृहती ‘युर्वं ह्यास्तं महो रन् (१) युवं वा यन्निरततंसतम् (२) । तानों वसू सुगोपा स्यातं (३) पातं नो वृकोदधायोः (४) ॥’ (ऋ० सं० १॥८॥२३॥२) प्रथमतृतीयपादयोः ‘हिा’ ‘सिया’ इति व्यूहादक्षरपूर्तिः । (३॥३५) निरुक्ता ।