पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ अध्यायः ! 2था मध्येऽन्ते च । ३ । २५ ।। जागनयोः पादयोर्मध्येऽन्ते च यदा गायत्रः पादो भवति, तदाप्यनुष्टुबेव स्यात् । छन्दःशास्रम् । पर्युपु प्रैर्धन्व वार्जसातये (१) परिवृत्राणि सृक्षणिः (२) । द्विषन्तरंध्यां ऋणया नं ईयसे (३) ॥' (ऋग्वेदे-अ० ७ अ० ५ व० २२ मं० १ ) ‘मा कसै धातमैभ्यंमित्रिणे नो (१) माकुत्र नो गृहेभ्यो धेनवो गुः (२) । स्तनाभुजो आशश्धाः (३) ॥' (ऋग्वेदे-अ० १ अ० ८ व० २३ मं० ३ ) इलयनुटुबाधकारः । १.-२. ‘प्रधनुव, ‘अधिया,’ इयुवियशब्देन पादपूर्तिः. ३.-४. ‘अभिय,’ ‘अशि शुवी’ इति पादपूतिः. । ५. ‘अनुष्टवनुष्टोभनात् । गायत्रीमेव त्रिपदां सतीं चतुर्थेन पादे नानुष्टोभतीति च ब्राह्मणम् ।' इति यास्कः (नि. ७५१२.९) । कचिदयं शब्दो हान्तोऽपि दृश्यते । यथा—‘द्वात्रिंशदक्षरानुधुक् ।’ (तै० सं० ७॥४॥४) ‘सा वा एषर्गनुष्टग्वार्गनुष्टक् ।’ (तै० सं० ६।१।२) अनुष्टुक्प्रथमा भवति । नुष्टगुत्तमा । वाग्वा अंनुष्टुक् ।’ (तै० ब्रा० १॥८:८) इत्यादौ । सर्वानुक्रमणिकायां कात्यायनेन तु–‘तृतीयमनुष्टुप्, चत्वारोऽष्टकाः [१] पञ्च पञ्चकः षट्कश्चैको महापदपङ्गिः [२] जागतावष्टकश्च कृतिः [३] मध्ये वेदष्टकः पिपीलिकमध्या [४] नवकयोर्मध्ये जागतः कावेिराट् [५] नववैराजत्रयोदशैर्नष्टरूपी [६] दशकास्रयो विराट् [७] एकादशका वा[८] (ऋ० सर्वा० ६) इत्यष्टावनुष्टुभो भेदा उक्ताः । तत्र [१] अनुष्टुप् उदाहृता (३॥२३) । [२] महापदपङ्गिः तव स्वादिष्टा(१) ऽझे सन्दृष्टि (२) रिदा चिद (३) इदा चिंद्रक्तोः (४) । श्रिये रुक्मो न (५) रेंचत उपाके (६) ॥' (ऋ० सं० ३५॥१०॥५) [३] कृतिः ‘मा कसै० ।' (ऋ० सं० १८॥२३॥३) इत्युदाहृता । [४] पिपीलिकमध्या “पर्युषु प्र० ।’ (ऋ० सं० ७॥५॥२२॥१) [५] काविराट् ‘ता विद्वांसा हवामहे वां (१) ता नों विद्वाँसा मन्मं वोचेतमद्य (३) प्रार्चद्दर्यमानो युवाकुं: (३) ॥’ (ऋ० सं० १॥८॥२२॥३)