पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा बृहती जागतस्रयश्च गायत्राः । ३ । २६ । । । एको जागतः पादः, त्रयश्व गायत्राः, तदा ‘बृहती' नाम छन्दो भवति ॥ काव्यमाला । ‘मत्स्वां सुशिप्र हरिवस्तदमहे (१) त्वे आ भूषन्ति वेधसः (२) । तव श्रवांस्युपमान्युक्थ्यां (३) सुतेष्विन्द्र गिर्वणः (४) ।’ (ऋग्वेदे-अ० ६ अ० ७ व० ३ मं० २) पथ्या पूर्ववेतृतीयः । ३ । २७ ।। ‘बृहती’ इत्यनुवर्तते । पूर्वः पादो जागतो यदि तृतीयो भवति, अन्ये गायत्राः, तदासौ बृहती ‘पथ्या' नाम छन्दो भवति । यथ ‘मा चिंदन्यद्विशंसत (१) सखायो मा रिषण्यत (२) । इन्द्रमित्स्तोता वृषणं सचर्चा सुते (३) मुहुंरुक्था च शंसत (४) ।।' (ऋग्वेदे-अ०.५ अ० ७ व० १०.मं० १) --- [६] नष्टरूपी ‘वि पृच्छामि पाक्र्य9न देवान् (१) वर्षट्कृतस्यादुतस्य द्रुखा (२) । पातं च सह्यसो युवं च रभ्यसो नः (३) ॥' (ऋ० सं० १॥८॥२२॥४) [७] विराट् ‘श्रुधी हवै विपिानस्याद्वे (१) बधा विप्रर्चितो मनीषाम् (२) । कुष्वा दुवांस्यन्तमसचेमा (३). ॥' (ऋ० सं० ५॥३॥५॥४) [८] विराट्-(३॥१७) इत्यत्रोतैव । दैव्यादिप्रागुक्तमेदानामुदाहरणानि तु [१] दैवी-मखोऽसि ?’ (तै० आ० ४२) [२] आसुरी-“भृगूणामङ्गिरसां तपसा तप्यध्वम् ।’ (तै० सं० १॥११॥७॥१०) [३] प्राजापत्या-‘वृश्च प्रवृश्चसं वृश्च र्दहप्र दह सं र्दह । (अथ० सं०१२॥५॥६२) [४] याजुषी-‘विश्धे देवा विश्वे देवाः ।’ (तै० सं० ४।१।११) [५] साली–‘रात्रिः केतुना जुषता सुज्योतिज्योतिषा स्वाहा । (शु० यू० वा० सं० ३७॥२ 1) [६] प्राच–‘देवो वः संवितोत्पुनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिर्भि (तै० सं० १॥१॥५॥१) [७] ब्राह्मी-‘अयं लोकः प्रियर्तमो देवानामर्पराजितः । यसै त्वमिह मृत्यवें दिष्टः पुरुष जज्ञिषे । सचत्वार्नु ह्वयामसिमा पुरा ज़रसों मृथाः ॥'(अथ० सं०५॥३०॥१७ ) पूर्वसूत्रपठितः । प्रथम इत्यर्थ