पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रणे तु ताः गुप्तत्वं नाष्ट्रागृहीतत्वात्मकं रक्षितत्वापरपर्वावमिति. तात्पर्यमेदोऽध्य यावच्छेदानामप्यवच्छिखरूपानुग्तयावदवयवप्रयांक्कदोषसंबन्धाप वारकतया सिद्धमेव खरूपच्छादकत्वं छन्दःशब्दप्रवृत्तौ निमित्तं द्रष्टव्यम् । दृश्यते हि केन् चिदवच्छेदेनावच्छिन्ने ऋगादौ वाग्विशेषे ब्राह्मणादावर्थविशेषे वा तत्खरूपोपघातकविल् द्धावच्छेदसंबन्धापरवारणात्मकगुप्तिसाधनतया तदक्च्छेदे छन्दोव्यपदेश बोध्यम्-आच्छादकत्वाविशेषेऽप्येकदिग्वयिावरणे छन्दःशब्दो नोपचर्यते । संव रण एव छन्दतेः प्रतिपन्नत्वात् । तत्राप्यपृथग्दृष्ट व्याप्यवर्तिन्येवायं छन्दतेिः प्रायेण विवयं लभते । तथा च “वासुदेव ! “सर्वच्छन्दक ! हरिहय ! हरिमेधः ! महा यह !”–इति महाभारतप्रयोगो भवति । छन्दयति संवृणोति रक्षति स रक्षक इत्यः पीत् । तदित्थमैकाथ्येऽपि सिद्धमवच्छेदानामाच्छादकत्वाच्छन्दस्त्वमित्यलम् अथ के तेऽवच्छेदा इति विचार्यते । गुणसमवायो हि वस्तुशब्देनाख्यायते गुणो धर्मो भाव इत्यनर्थान्तराणि । तेषां समवाय्वैकात्म्येनावस्थानम् । लोकव्य वहारे च समवावस्य प्राधान्यात्तदनुरोधेन तदन्तःप्रविष्टानामर्थानां गुणत्वम् । समवायें चैते.ध्रियन्ते तैर्वा समवायो ध्रियत इत्येषां धर्मत्वम् । तैरेव सद्भिस्तद्वस्तु तदितरवस्तुवै लक्षण्येन भवतीत्येषां भावत्वम् । सर्वेषां वस्तुधर्माणां समवायेन सत्ताग्रहणं सतैव तात्स्थ्यात्तदनतिरेकाञ्चासौ समवायोऽपि भावशब्देन सत्त्वशब्देन चक्षेप चर्यते--इत्यन्यदेतत् । एते वस्तुधर्माः पञ्चधा व्यवच्छिद्य गृन्ते-आश्रयभावा न्यभेः, अप्संमिते वस्तुनि सोमस्य, वायुसंमिते वस्तुनीन्द्रस्य, तेजःसंमिते वस्तुन् दित्संस्शलम्बनत्वात्तस्य तस्य तत्र तत्राश्रयावत्वम् अमिरस्मि जन्मना. जातवेदा श्रुतं मे बक्षुरमृतं म आसन् । स५ त्रैवामेरेवाश्रयभावत्वमिति मतमेतत् ।

सवित्रा प्रसवित्रा, संरखस्या वाचा, त्वङ्का रूपैः, पूष्णा शुभे, रेिन्द्रेणास्पे, वृहस्पतिना ब्रह्मणा, वरुणेनैौजसा, ऽझिना तेजसा, सोमेन राशा, जिष्णुना दशम्या देवतया प्रसूतः प्रक्षपमि ।” ( वाजसनेयि. अ. ३. १० य ३०) इत्येवमादिमन्त्रवोधितानां शरीरगतभिभिङ्गकर्माधिकारविनियुक्तानां तेषां तेषां देवानां प्रयोजकभावत्वम्

खोमो "ा वरुणो देवा धर्मसुवथ ये। ते ते वाचं शुषन्ताम् । ते ते प्रार्ण शुषन्ता ।