पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्याये. सूत्रम्. पृष्ठ अध्याये. सूत्रम्, पृष्ठ एकस्मिन्पञ्चके छन्दः ३ । ५५ ३३ | गृ ल १ । ९ ॥ ४ एकेन त्रिष्टुब्ज्योतिष्मती ३ । ५० ॥ २७ |गौ गन्तमध्यादिन्लैश्च ४ । १३ ॥ ४६ एकैकं शेषे २ । १२ ४ ॥ ३३ ८ । ३३ ॥ १९४ |गौरी नौ न्सौ गु १४७ एभिः पादाकुलकम् ४ ६५ |गौरी नौ रौ ५ ॥ १८१ ग्लिति वृत्तम् ७ ॥ २४ १६६ ३ । १९ ॥ १६ ! ग्लिति समानी ५ । ६ ॥ ७२ ६ ॥ १ ॥ १४ कनकप्रभा सूजौ सूजौ १८२ कान्तोत्पीडा भ्मौ स्मौ ६ । ४० ॥ १४२ चञ्चलाक्षिका नौ रौ ६ । ३६ ॥ १४१ चतुःशतमुत्कृति किं वद भ १ ॥ ४२ १ । ७ कुटिलगतिनै तौ चतुरश्चतुरस्त्यजे ४२ ८ ॥ १८३ कुटिला म्भौ न्यौ । ८ । १० ॥ |चतुरश्चतुरः प्राजाप- २ ॥ ११ ॥ १८४ चतुष्कषट्कौ त्रयश्च ३ । ४७ ॥ २५ ८ ॥ २ ॥ १८० कुमारललेिता ३ ॥ ११ ॥ १७ ३ ॥ १०७ कुसुमविचित्रा न्यौ न्यौ ६ । ३५ ॥ १४० | चन्द्रावतो नौ नो स् ७ १ ११. ॥ १५२ कुसुमितलतावेलिता ७ । ११ ॥ ॥ १६२ चवपला द्वितीय ४ ॥ २४ ॥ ५२ चपला युजो न् ५ ॥ १६ ॥ ७६ क्रौञ्चपदा भूमौ सूभौ चेित्रपदा भौ गौ ६ ॥ ५ ॥ १०९ कचित् त्रिपादृषिभिः ३ १३ ॥ १३ ४५ ॥ ६४ कचिन्नवकाश्चत्वार ३ । ३३ २१ | चूलेिकैकोनत्रिंशदे ४ ॥ ५२ ॥ ६८ (ख) खजा महत्ययुजीति ५ । ४४ ॥ ९९ |छन्द (ग) गन्ता द्विर्वसवो मात्रा-४ । ४२ ३ | जगती ६ ॥ २७ ॥ १३७ १ । ११ जगती षभि ३ ॥ ४९ ॥ २६ ४ ॥ ५१ ॥ ६८ ३ ॥ ४ ॥ १२ स्व गावन्त आपीड गावादैौ चेस्प्रत्यापीडः ४८ ३ !. ३ ॥ ५ ॥ २१ ॥ ५ । २२ ॥ ४. ॥ ४८ ॥ ११ ८३ ८३ |जलोद्धतगति ६७ ! जयादसुरी ४ ॥ २६ ॥ ५३ ८ । ४ ॥ १८१ ६ ॥ ३३ ॥ १४० २ । १३ ।।