पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छन्दःसूत्राणां वर्णक्रमेणानुक्रमणी । अध्याये. सूत्रम्. पृष्ठ अध्याये. सूत्रम्. छे. (अ) आद्यर्धसमा गीतिः ४ । २८ ॥ ५४ अक्षरपङ्किः पञ्चका- ३ । ४४ ॥ २५ | आपातलिका भ्गौगू ४ । ३४ ॥ ६० अप्तिः सविता सोमो- ३ । ६३ ॥ ३९ | आभ्यां युगपत्प्रवृत्तकम् ४ ॥ ३९ ॥ ६२ अतिशायिनी सैा ८ । १३ ॥ १८५| आसुरी पञ्चदश जर्भौ २ । ४ ॥ ७ आस्तारपङ्किः परतः ३ । ४१ ॥ २४ (इ) अत्रायुछ न जय ४ ॥ १५ ॥ ४८ ६ ॥ इन्द्रवंशा तौ ज्रौ २९ ॥ १३८ अध लौकिकम् ४ ॥ ८ ॥ ४५ अनुष्टुब् गायत्रैः ३ 1 २३ ॥ १८| इन्द्रवज्रा तौ ज्गौ ग् ६ । १५ ॥ ११६ ३ । ६९ ॥ ४० इयादिपूरणः ३ ॥ २ अनुक्तानां कामतो ११ अन्येनोपगीतिः ४ ॥ २९ ॥ ५५ अन्ये पञ्चम ४ । २० ॥ ४९ |उत्क्रमेणोद्भीतिः ४ । ३० ॥ ५६ ५ ॥ २५ ॥ | उदूतामेकतः स्जैो ८६ अन्यत्र रातमाण्ड- ७ ॥ ३५ ॥ १७७ अपरवन्ने नौ-- उद्धर्षिणी सैतवस्य ७ । १० ॥ १५१ ५ । ४० अपराजिता नौसँ ७ । ६ ॥ १४९ |उपचित्रकै सौ स्लैौगू ५ । ३२ ॥ ९० अपवाहको म्नौ नौ ७ । ३२ ॥ १७५ |उपरिष्टाज्योतिरन्लेन ३ । ५४ ॥ २९ अयुक् चारुहासिनी ४ । ४० ॥ ६२ |उपरिष्टाद्वहृल्यन्ते ३ । ३१ ॥ २१ अयुक् तृतीयेनोदी - उपस्थितप्रचुपितं ५ । २८ ॥ ८८ ४ ॥ ३८ उपस्थिता जो जूगों ६ ॥ १४ ॥ ११५ ५ ॥ ३१ अर्धे वसुगण आर्या- ४ । ३१ ॥ ५७ |उपेन्द्रवज्रा ज्तौ ज्गौ ग्र ६ । १६ ॥ ११८ अवितथं न्जैौ भुजौ ६ । २७ ॥ ५४ ८ । १४ ॥ |उभयोर्महाचपला १८६ अश्वललितं नजौ भुजौ ॥ १६९ उरोबृहती यास्कस्य ३ । ३० ॥ २१ ७ ॥ २७ अष्टौ वसव इति १ । १५ ॥ ६ उष्णिग्गायत्रौ जागतश्च ३ । १८ ॥ १६ असंबाधा मूतौ नूसौ ७ । ५ ॥ १४९ (ऊ) ऊनाधिकेनैकेन– ३ । ५९ ॥ ३५ ८ ॥ १ ॥ १७९ | श्यपू- | अाख्यानकी तो जूगों- ५ । ३८ ॥ ९४ ऋचां त्रि २ ॥ ८ ॥ ३ ॥ ६६ ॥ ४० आत्रैष्टुभाच यदार्षम् । ४ । ९ ॥ ४५ |ऋषभगजविलसितं ७ । १५ ॥ १५६ आदितः संदिग्धे ३ । ६१ ॥ ३८ | (ए) आवं चतुष्पादृतुभिः ३ । ८ ॥ १३ । एकद्वित्रिचतुष्पादुक्तपादम् ३ ॥ ७ ॥ १२ |।