पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० अध्याये. सूत्रम्. छे. अध्याये. सूत्रम्. पृष्ठ पादस्यानुष्टुब्वकम् ५ । ९ ॥ ७३ |मत्तमयूरं म्तैौ यसौ ७ ॥ ३ ॥ १४७ पुटो नौ म्यौ वसुसमु– ६ । ३२ ॥ १३९ |मत्तांक्रीडा मौ नौ ७ ॥ २८ ॥ १६९ पुरउष्णिक् पुरः ३ । २० ॥ १६ |मत्ता म्र्भौ स्गौ ६ ॥ १३ ॥ ११५ पुरस्ताज्ज्योतिः प्रथमेन ३ । ५२ ॥ २८ मद्रकं भूरौ न्रौ न्रौ ७ । २६ ॥ १६८ पुरस्तादृहतीपुरः ३ ॥ ३२ ॥ २१ |मध्येऽन्ते च ३ ॥ २५ ॥ १९ पुष्पिताग्रा यौमध्ये ज्योतिर्मध्यमेन नौ – ५ । ४१ ॥ ९७ |३ ॥ ५३ ॥ २८ युर्वे मुखपूर्वा ४ ॥ २५ ॥ ५२ मन्दाकान्ता म्भौ ७ । १९ १५९ पूर्वी चेदयुजैौ सतः- ३ ॥ ३८ ॥ २३ मयूरसारिणी जैौं गै पृथक् पृथक् पूर्वत ६ । १२ ॥ ११५ ४ ॥ ६ ॥ ४४ माणवकाक्रीडितकं पृथग्ला मिश्राः ८ ॥ २२ ॥ १९० ६ ॥ ४ ॥ १०८ पृथ्वी जुसैौ जुसौ मालर्तुनवकौचेत् ७ । १२ ॥ १५३ ७ ॥ १७ ॥ १५८ प्रकृत्या चोपसर्ग मालिनी नौ म्यौ ७ ॥ १४ १५४ ४ ॥ ४ ॥ ४३ प्रतिपादं चतुर्वेद्या ५ । २० ॥ ८२ ८ ॥ २१ ॥ १९० प्रतिलोमगणं द्विलयं ८ ॥ २६ ॥ १९२ (य) प्रत्यापीडो गावादौ चतुर्थात् च ५ ॥ २३ ॥ ८४ |य ५ ॥ १३ प्रथमश्चण्डवृष्टिप्रपातः |यजुषां षट् ७ ॥ ३४ ॥ १७७ प्रथमस्य विपर्यासे ५ १ २४ ॥ ८४ |यतिर्विच्छेदः प्रमिताक्षरण सुजौ सौ ६ ॥ २९ ॥ १४२ | यथा वृत्तसमाप्तिर्वा ४ ॥ ११ ॥ ४६ प्रस्तारपङ्किः पुरतः ३ ॥ ४० ॥ २४ यवमती जै जैौं ५ ॥ ४२ ७ ॥ ७ ॥ १५ प्रहर्षिणी म्नौ ज्रौ ग् ७ । १ ॥ १४६ ४ ॥ ४१ ॥ ६३ प्राग्यजुषामाष्यं इति २ । १६ ।। ९ () प्राजापल्याष्टौ २ ॥ ५ ॥ ७ |रथोद्धता पुनौ जुलैौ गू ६ । २२ ॥ १३४ | | ३८ ७४

३ ॥ २६ ॥ २ रुक्मवती भमौ सगौ ६ ॥ ११ ३ ११४ (भ) रुचिरा ज्झैौ सूजौ गुन् । ७ । २ ॥ १४७ भद्रविराट् तूजौ गौ ५ । ३५ ॥ ९२ |रूपे शून्यम् ८ ॥ २९ ३ १९३ ६ ॥ ७ ॥ १११ ३ । ६८ ॥ ४० ६ ॥ ३७ ॥ १४१ भुजङ्गविजम्भितं मौ ७ ॥ ३१ ॥ १७३ |लः पूर्ववेज्योतिः ४ ॥ ५० ॥ ६८ भ्रमरविलसिता म्भैौ ६ । २१ ॥ १३३ !लः समुद्रा गणमः ४ ॥ १२ ॥ ४६ ५ ॥ १९ ॥ ७६ | लर्ध ८ ॥ २४ ॥ ९२ (म) ललना भूतौ तूसावेि ८ ॥ ६ ॥ १८२ मणिगुणनिकरो वस्तृ- ७ । १३ ॥ १५३ ललितं नौ सौ ५ ॥ २७ ॥ ८७