पृष्ठम्:चोरचत्वारिंशीकथा.djvu/९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

 ११. अथासौ सवरमनन्तरकरणीयं निश्चिकाय । सपदि च गुहान्तः प्रविवेश । तत्क्षणं च द्वारं स्वयं संवृतम् । न पुनः संवृत्तं तत्तस्य भयाय। स हि तदुद्धाटनरहस्यमजानात् । ततोऽसौ स्वर्णपूर्णास्तावतीरजिनगोणी- राददे, यावतीवोढुं तस्य गर्दभाः प्रभवेयुः । ताश्च गोणीयतायातैर्द्वार्देश मानयत् ।

 १२. अथ विवृतिमन्त्रेण द्वारं विवृत्य ता गोणीर्निष्कास्य रासभपृष्ठान्या रोप्य काष्ठैश्छादयामास । येन न कोऽपि ताः पश्येत् । ततोऽसौ द्वाराद्वहिः स्थित्वा संवृतिमन्त्रं व्याजहार । द्वारं च सपदि संवृतम् । तद्धि, बहिःस्थितेन तेन यावन्मन्त्रो नोचारितः, तावद्विवृतमेवातिष्ठत् । ततोऽयं द्रुततरं क्रम नगरं निवृत्तः ।


द्वितीयो भागः

स्वर्णपरिमाणम्

भूतिं मनोऽतिगां प्राप्य दैवतः कृपणो जनः ।
नान्यतोऽलं गोपयितुं तां विस्मयवशं गतः ॥ ११ ।।

 १. अथ गृहं प्राप्य, अलिपर्वा बालेयानङ्गणं प्रवेशयामास । बहिर्द्वारं निपुणं पिदधौ । गोणिकानामुपरि रचितानि काष्ठान्यपसारयामास च । ताश्व गृहे नीत्वा मञ्चकगतायाः पत्न्याः पुरः पङ्क्तिक्रमेण स्थापयामास ।

 २. किमेतासु गोणीषु भवेत् ? –इति कौतुकाकृष्टा सा ता गोणीर्मन्दं पस्पर्श । ताश्च द्रव्यगर्भा विज्ञाय, मुहूर्त विस्मयपरवशा न किमपि वक्तुं