पृष्ठम्:चोरचत्वारिंशीकथा.djvu/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

५१

 नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाततायिनः।

-इति व्यासवचनं स्मरन्ती सा भोजनाय महानसमगत्वा, स्वयं नृत्याङ्गनावेशं निपुणमधारयत्। मुखमपि च्छद्ममुखेनाच्छादयत् । मध्य- भागं च रजतरशनया पर्यवृणोत् । तत्र च मणिमण्डितमुष्टिं कृपाणिकामास- जत् । एवमात्मना संनद्धा सा, अब्दपालमादिशत्-। एहि, मृदङ्गमादत्स्व । आवां यथा भूय एकाकिनमेव स्वामिनं तथाद्य सतनयातिथिं तं नृत्तगीताभ्यां विनोदयिष्यावः ।

 ७. एवमाज्ञप्तोऽव्दपालः, मारजन्यानुगतः, मृदङ्गमादाय तद्वादनपरो महानसान्निधकाम । विश्रामागारं च प्राप । तत्र च द्वारदेशे स्वामिनः प्रवेशानुज्ञां प्रतिपालयन्स्थितः।

 ८. अथालिपर्वोवाच--। प्रविश रे मार्दङ्गिक । हे मारजने, दर्शय निजकौशलमतिथयेऽस्मै । येन स कौशलं ते परीक्षेत -इति । ततो मायाव- णिजमुद्दिश्य तेन भणितम्। अस्य विनोदस्य कृते न कोऽपि धनव्ययो मया कृतः। एषोऽमद्रृहदासैरेव सर्वथा संविहितः। अत्र पात्रे अब्दपालो मारजनिश्च। प्रथमो मे परिवेपकः, द्वितीया च पाकशालाध्यक्षा । मन्ये --। एतौ तव रञ्जनाय क्रमेयाताम्।

 ९. तदा तत्संगीतकमतर्कितोपस्थितं प्रेक्ष्य हर्षणश्चिन्तामाविशत् --। कथमधुना निर्वहाम्यात्मसंकल्पम् ? अथवा, कृतं चिन्तया । अद्यायं प्रयोगो मया नानुष्ठितक्ष्चेत्, न तावता गरीयसीं क्षतिं कलयामि । यतोऽहमलिप- र्वपुत्रेण सार्धं समृद्धतरसौहार्दो भविष्यामि । ततश्च भविष्यति कदापि मया सिद्धम्रयोगेण भाव्यमेव । अतः किमनेन संगीतेनान्तरायेण ? प्रवर्ततां