पृष्ठम्:चोरचत्वारिंशीकथा.djvu/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

४४

पर्याप्तावकाशां दीर्घविस्तृतां गर्तामुच्चरवान । तत्रत्याया मृत्तिकायाः शिथि- लत्वात्, तत्कार्यमचिरेणैव संपन्नम् । अथ ताभ्यां तस्मिन्भूरन्ध्रे ताञ्शवान- न्योन्यसंसक्तपाक्ष्वीन्निधाय, मृदा चाच्छाद्य, गर्तोपरितलं समीकृतम् । ततश्च ते कुम्भाक्ष्चोरायुधानि च ताभ्यां निगूढानि । अश्वतराश्वन्तरान्तरा दासै- रापणं प्रापय्य विक्रापिताः । यतस्तैरलिपर्वणः प्रयोजनं नासीत् ।


एकाद्श भागः

छझाप्णिकः

  असभ्याः सभ्यसंकाशा निस्त्रिंशा मृदुमानसाः।

  जिघांसवो हितपरा दृश्यन्ते कार्यतः शठाः ॥ ३५ ॥

 १. अनेन समयेन चोराग्रणीर्वनगतां गुहां प्रतिनिवृत्तः । सा तु दृढा- नुरागाणां प्रेयसां वीरानुचराणां विनाशेन तस्य शून्या दुर्दर्शना च बभौ । येन तीव्रतरः शोकानलस्तन्मनसि संदुधुक्षे । सोऽचिन्तयत् - । एते मदनुजाः शस्त्रपाणयो युध्यमाना अहनिष्यन्त चेत्, एष शोकदहनो न मामधक्ष्यत् । एते पुनः पाशगृहीता विवशा इव पशवो निर्घृणं प्राणैर्वियोजिताः । एतच्चिन्त्यमानं सत् , समूलमिवोन्मूलयति मामकं मनः—इति । ततोऽसौ। प्रत्यपकारविमुखस्य केवलं कृते प्रतिकुर्वाणस्याप्यलिपर्वणो वयस्यवधकृते प्रत्यपकर्तुं कृतमतिर्बभूव ।

 २. कथं मया सिद्धकामेन भाव्यम् ? इति चिरं निपुणं विमृश्य स उपायमेकं मनसाकल्पयत् । ततश्च गुहागतं शयनमधिशय्य क्षणेन गाढं निदद्रौ ।