पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] चक्रदत्तव्याख्यासंबलिता। गुल्महद्रोगसंमोहाः श्रमनिश्वासधारणात् । देहप्रवृत्तिर्या काचिद्विद्यते परपीडया। जायन्ते तत्र विश्रामो वातनाश्च क्रिया हिताः॥२४॥ स्त्रीभोगस्तेयहिंसाद्या तस्या वेगान्विधारयेत् ॥२९॥ वेगनिग्रहजारोगा य एने परिकीर्तिताः। अशस्तं देहकर्माह-देहेत्यादि । परपीडया परपीटानि- इच्छंस्तेपामनुत्पत्रिं वेगानेतान्न धारयेत् ॥ २५ ॥ मित्तमित्यर्थः । स्त्रीभोगः परस्त्रीभोगः । स्तेयं परद्रव्यग्रहणम् । अर्धावभेदोऽयमस्तकवेदना । आद्य साद्यं भोजनमिलर्थः। हिंसा विधिरहिता प्राणिपीडा । आदिग्रहणादुर्वाभिमुखपा- चकारान्वेदादयोऽपि वातना इति सूचयति । यद्यपि सुश्रुते दप्रसारणादि गृह्यते ।। २९ ।। मूत्रादीनां त्रयोदशानां विधारणात्रयोदशोदावर्ता अभिधी- | पुण्यशब्दो विपापत्वान्मनोवाकायकर्मणाम् । चन्ते तथापीहाटोदाये मूत्रपुरीपयातशुक्रवमिक्षवथुविघातजा धर्मार्थकामान्पुरुषः सुखी भुङ्क्ते चिनोति च ॥ ३०॥ एव परं पडुदावर्ता अभिधातव्याः । उद्गारादिनिरोधजानां एवं कृते यद्भवति तदर्शयति-पुण्येत्यादि । पुण्यः पा- पातनिरोधन एवोदायते अन्तर्भावाभिप्रायात : यदि वा, मूत्रा- चनः शब्दो यस्यासी पुण्यशब्दः। भुते चिनोति चेति उत्प- दिविघातज एव विकारे चरकाचार्यस्य उदावर्तसंज्ञाभिप्रेता नानविरोधतः फलोपयोगेन भुङ्क्ते । चिनोति चोत्पादयति नान्यत्रेति न विरोधः । मुहुर्मुहुरझानामाक्षेपणमाक्षेपः । पर्व- चापरानित्यर्थः ॥ ३० ॥ शामाकुचनं सोचः । भुप्तिः स्पर्शाज्ञानम् । भ्रमणं भ्रमो येन शरीरचेष्टा या चेष्टा स्थैर्यार्था बलवर्द्धिनी। वस्थितमिवात्मानं मन्यते । सादोऽहादसादः । तर्पयतीति देहव्यायामसंख्याता मात्रया तां समाचरेत् ॥३१॥ तर्पणं संवाहनं पाणिना पादादिप्रदेशे मुखमभिहननमुन्मर्दनं अविधार्यप्रवृत्तीन्मूत्रादीन्विधार्यप्रवृत्तीन्साहसादीन्दर्शथि- त्वा विधायर्याविधापत्ति व्यायाममाह-शरीरेयादि । इमांस्तु धारयेद्वेगान्हितार्थी प्रेत्य चेह च । देहस्य व्यायामो देहव्यायामः । देवणान्मनोव्यायाम साहसानामशस्तानां मनोवाकायकर्मणाम् ॥ २६॥ चिन्तनादि निराकरोति । संख्याता संज्ञिता । या चेष्टाऽभि- वेगानामविधार्यत्वेनोतलाडोभादीनामपि वेगा अपि- प्रेतात्र, तेन, भारहरणाद्याऽनिष्टाऽपि कार्यवशाक्रियमाणा धार्याः स्युरियाह--इमास्त्वियादि । प्रेस जन्मान्तरे या निरस्यते । चंक्रमणरूपा तु किया प्राप्यते । स्थैर्य स्थि- इहेतीहजन्मनि । सहसा आत्मशक्तिमनालोच्य क्रियत इति | रता शरीरस्य तदर्था । मात्रयाऽनपाथिपरिमाणेन । एतावती साहस, तत्तु गजाभिमुखथावनादि । अशस्तानां निष्फला- चेयं शरीरचेष्टा मात्रापति । यावत्या लाघवादयो वक्ष्यमाणा नामिति यावत् । मनोवाकायकर्मणामिलन कर्मशब्दो व्यापार- | भवन्ति । चेष्टातियोगा वक्ष्यमाणाध श्रमभ्रमादयो न भवन्ति। वचनः ॥२६॥ सुश्रुतेऽप्युक्तं-"यत्तु चंक्रमणं नातिदेहपीडाकरं भवेत् । लोभशोकभयकोधमानवेगान्विधारयेत् । तदायुर्वलमेधानिप्रदमिन्द्रियवोधनम्" ॥३१॥ नैलजेातिरागाणामभिध्यायाश्च बुद्धिमान् ॥२७लाघवं कर्मसामर्थ्य स्थैर्य दुःखसहिष्णुता । अझरतं मनसः कर्म दर्शयति लोभेत्यादि । लोभो थि- दोपक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते ॥ ३२॥ पयेऽनुचितप्रार्थना । शोकः पुत्रादिविनाशजं दैन्यम् । भयम- श्रमः क्लमः क्षयतृष्णा रक्तपित्तं प्रतामकः । पकारकानुसंधान दैन्यम् । क्रोधः प्रद्वेपो येन प्रज्वलितमिवा- अतिव्यायामतः कासो ज्वरश्चर्दिश्च जायते ॥ ३३॥ स्मानं मन्यते । मानः सदसगुणाद्यारोपेणात्मन्युत्कर्पप्रत्ययः। यथोक्तव्यायामगुणानाह-लाघवमित्यादि । दोपक्षयोऽत्र जुगुप्तित्तगोपनेच्छा लचा । तदभावो नैर्लज्यम् । समाने द्रव्ये श्लेष्मक्षयोऽभिप्रेतः, यदि वासिकर्तृत्वेन त्रिदोपक्षयोऽपि । उक्तं परसंवन्धप्रतिपेधेच्छा ईर्ष्या। अतिराग उचित एवं विपये पुनः हि-"शमप्रकोपौ दोपाणां सर्वेपामग्निसंश्रितौ” इति । व्यायामा- पुनः प्रवर्तनेच्छा अिभिध्यानमतिमात्रेहारम्भणं यदि पर- तिप्रवृत्तिदोपमाह-श्रम इत्यादि । क्लम इह मनइन्द्रियग्लानिः, द्रव्यविपये स्पृहा ॥ २७ ॥ क्षयो धातुक्षयः, प्रतमक एव प्रतामकः श्वासविशेषः ॥३२॥ परयस्यातिमात्रस्य सूचकस्यानृतस्य च । ॥३३॥ वाक्यस्याकालयुक्तस्य धारयेद्वेगमुत्थितम् ॥ २८॥ व्यायामहास्यभाग्याध्वग्राम्यधर्मप्रजागरान् । अशस्तं वचनकर्माह-परुपस्येत्यादि । परुपं परोद्वेजकं | नोचितानपि सेवेत बुद्धिमानतिमात्रया ॥ ३४ ॥ वचनम् । अतिमात्रं बहु । सूचकं परारखैभिधायकम् । इदानीं व्यायामतुल्यत्वेनान्यानप्यतिमात्रत्वेन निषेदुमाह- अनृतमपार्थकम् । अकालयुक्तमप्रस्तावागतम् ॥ २८ व्यायागेत्यादि । यद्यप्यतिव्यायामो निषिद्धस्तथापीह पुनरभि- १ लोभशोकभयकोधद्वेषमानजुगुप्सितेति पाठः। २ केचित्परा- | धीयते अतिभाष्यादिप्वपि तद्दोषश्रमल्लमादिप्राप्त्यर्थम् । यदि वा भिद्रोहचिन्तनं अभिद्रोहारंभणं वेति पाठं वदन्ति । ३ परापवा- पूर्वमनभ्यस्तव्यायामातिसेवा निषिद्धा, इह तु अभ्यस्तस्यापि दाभिधायक शंते पाठः ।। निषेधः । यदाह-नोनितानपि, उचितानप्यभ्यस्तानपीत्यर्थः।