पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ चरकसंहिता। [ सूत्रस्थानम् 1 अपिशब्दादनभ्यस्तानां निषेधो लभ्यते । भाषणं भाष्यम् , | कादशे द्वादशे त्रयोदशे च । चतुर्दशे तु पथ्यभागनयम एको- अध्वशब्देनाध्वगमनं, ग्राम्यधर्मो मैथुनम्, एवंशब्दन गुरुभा- ऽपथ्यभागः एवं चतुरन्तरता तथाशब्दसूचिता भवति । रहरणदर्पशिलाचालनादि गृहाते ॥ ३४ ।। पञ्चदशाहात्मभृति संपूर्णपथ्यतैव ॥ ३६॥ ३७ ॥ एतानेवंविधांश्चान्यान्योऽतिमात्रं निपेयते । क्रमेणापचिता दोपाः क्रमेणोपचिता गुणाः । गज सिंह इवाकृष्य सहसा स विनश्यति ॥ ३५॥ सन्तो यान्त्यपुनर्भावमप्रकम्प्या भवन्ति च ॥ ३८ ॥ सिंहः किल खल्पप्रमाणः खवलोद्रेकाद्गज कपंन्पाटयन्ख एवं कृते किं स्यादित्याह-क्रमेणेलादि । क्रमेणेति देहानुचितव्यायामात्पश्चाद्वातक्षोभेन विपद्यते तेनायं दृष्टान्तः क्रमेणैव दोपा इति दोपजनकान्यभ्यस्तान्यपथ्यानि । गुणा इति सङ्गतार्थः । यदि वा सिंहोऽष्टापदोऽभिप्रेतः, स च किल गजं गुणजनकानि पथ्यानि । अपुनर्भावं यान्ति दीपा इति सं- व्यापाद्य पृष्ठे क्षिपति, ततस्तत्कोथाद्विपद्यते तेन दृष्टान्तो वन्धः । अक्रमेण तु सहसाऽपथ्यलागे दोपा भवन्त्येव । व्याख्येयः ॥ ३५॥ यदुक्तम्-“असात्म्यजा हि रोगाः स्युः सहसा त्यागशी- उचितादहिताद्धीमान्क्रमशो विरमेन्नरः । लनात्" इति । अप्रकंप्या अग्रवाल्या भवन्ति गुणा इति हितं क्रमेण सेवेत क्रमश्चात्रोपदेक्ष्यते ॥ ३६॥ संवन्धः। पथ्यमपि नभ्यस्तं सहसोपयुज्यमानमरुच्यमिवधा- प्रक्षेपापचये ताभ्यां क्रमः पादांशिको भवेत् । दीअनयति ॥ ३८॥ एकान्तरन्ततश्चोर्ध्व ड्यन्तरं त्र्यन्तरं तथा ॥ ३७॥ समपित्तानिलकफाः केचिद्गर्भादि मानवाः । हितस्य सेवनमहितस्य परित्यागः कर्त्तव्य इति पूर्वमुक्तं तय हि- | दृश्यन्ते वातलाः केचित्पित्तलाः श्लेष्मलास्तथा ३९ तसेवनमहितपरिवर्जनच क्रियमाणमक्रममक्रमाचरितव्यायामा- इह खस्थहितं सामान्येनैव रक्तशाल्यादि प्रतिपादितं, ख- दिवत्प्रत्यवायकरं परं भवति । अतस्तत्क्रममाह-उचितादित्या- स्त्रश्च प्रकृतिभेदेन नानाप्रकारः, यतन्तेषां हितानामपि ना- दि। उचितादभ्यस्तात्, कमशो वक्ष्यमाणेन क्रमेण, हितमन- | नाप्रकारत्वमुच्यते । तेन तत्प्रतिपादनार्थ प्रकृतिभेदमेव ताव- भ्यस्तहितम् । कोऽसौ क्रम इत्याह--क्रमश्चेत्यादि। प्रक्षेपो हित- दाह-समपित्तानिलेखादि ।—समा अवैकारिकमानव्यव- स्यापचयोऽहितस्य, ताभ्यां हिताहिताभ्याम्, पादश्चतुर्थी भागः, स्थिताः पित्तानिलकफा यस्य स तथा गर्भादि गर्भाधानादि तद्रूपोंऽशः पादांशस्तेन कृतः क्रमः पादांशिकः । अन्ये तु शुक्रशोणितजीवसंमूर्च्छनादिति यावत् । वातला वातप्रधानाः, पादस्यांशः पादांश इति पोडशं भागं वर्णयन्ति, स च हिता- एवं पित्तलाः श्लेष्मलाश्च । सर्वत्र गर्भादीति योज्यम् । अत्र हितयोर्युगपत्प्रक्षेपापचये पादांशिकः क्रमः, ग्रथममेकान्तर- | पित्तग्रहणमादौ छन्दोऽनुरोधाद्यद्वा पित्तसमानस्य वहेगौरवप्रद- मेकाहमन्तरा कृत्वेत्यर्थः । ततः प्रथमहितपादप्रक्षेपाहितपा- र्शनार्थम् । यदि वा प्रकृत्यारम्भे वातस्याप्राधान्यख्यापनार्थम् । दापचयाभ्यासादूर्ध्व द्वितीयपादप्रक्षेपापचये द्यन्तरं व्यहम- वातप्रकृतिर्हि सर्वत्र प्रत्ययरो भवति । इह च प्रत्येकदोपप्र- न्तरीकृत्य क्रमो भवेत् । तथा द्वितीयपादाभ्यासादूर्घ तृतीयपा- | कृतिग्रहणेनैव द्वन्द्वप्रकृतिरपि प्रायः, संयोगस्य संयोगिनामा- दप्रक्षेपापचये त्र्यहमन्तरीकृत्य झमो भवेत् । चतुर्थपादप्रक्षे-न्तरीयकलात् , निदान इव वातादिज्वराभिधानेन द्वन्द्वज- पापचये चतुरहमन्तरीकृत्य बोद्धव्यमत ऊर्ध्व प्रक्षेपापचया- ज्वराभिधानं, तेन रोगभिपग्जितीयोक्ता द्वन्द्वजा अपि तिस्रः भावाचतुष्पादसंपूर्णस्य पथ्यस्यानवधिसेव्यखादयं पिण्डार्थः। प्रकृतयो गृहीता भवन्ति । अन्ये तु, द्वितीये 'केचिद्' ग्रह- अपथ्या यवकादयोऽभ्यस्तास्ते साज्याः, रक्तशाल्यादयः णात् ग्रन्थाधिक्येन तद्ग्रहणं वर्णयन्ति ॥ ३९ ॥ पथ्या अनभ्यस्तास्ते सेव्याः । तत्र प्रथमदिने यवकपादप्रयं दोपानुशयिता होपां देहप्रकृतिरुच्यते॥ ४० ॥ तेषामनातुराः पूर्वे घातलाद्याः सदातुराः । रक्तशालीनामेकपादयोगवद्भोजनं, द्वितीये दिवसे द्वौ पथ्यस्य तेपामिति-समवातपित्तश्लेमप्रकृलादीनां च मध्ये 'पूर्व' पादौ द्वावपथ्यस्य । एवं तृतीये एवं द्वितीयपादाभ्यासो यन्तरो भवति । चतुर्थे त्रयः पादाः पथ्यस्य एकोऽपथ्यस्य, इति समप्रकृतयः । सदातुरा इति स्वस्थव्यवहारभाजोऽपि एवं पञ्चमे पष्टे च । एवं तृतीयपादाभ्यासख्यन्तरो भवति । स्फुटितानलविषमाग्निलादियुक्ता यस्मादित्यर्थः । खस्था अ- सप्तदिनप्रभृति चतुष्पादपथ्याभ्यासः । यदि वाऽन्तरशब्दो व्य- प्येते कस्माद्रोगिण इत्याह-दोपानुशयितेत्यादि । दोपा.. वधिवचनः, तथाशब्दाञ्चतुरन्तरमिति च लभ्यते । तेनाय- नुशायितोल्वणवातादिभाविताऽव्यभिचारिणीति यावत् । देह- मर्थः--प्रथमे दिवसेऽपथ्यपादत्रयं पथ्यस्यैकः पादः, द्वितीये | प्रकृतिदेहस्वास्थ्यमिति यावत् । एतेनैतेपां वातलादीनां मुख्यं सर्वमपथ्यं, तृतीये द्वौ पथ्यस्य द्वाक्पथ्यस्य, एवं चतुर्थे, पञ्चमे | खास्थ्यं नास्ति, किंतर्हि उपचारवस्था एत इति दर्शयति । तु दिने पथ्यस्य भाग एकत्रयोऽपथ्यस्य, एवं धन्तरीकृतौ | ननु, गर्भादीत्यनेन शुक्रशोणितजीवानां संसर्गे यथाभूता वाता- भवतः । पष्ठे पथ्यभागत्रयमपथ्यभाग एकः, एवं सप्तमेऽष्टमे | दयः समा विकृता वा तथाभूतैव प्रकृतिवज्जीवमनुवर्तते रिष्टं च । ततो नवमे भागद्वयं पथ्यस्य चापथ्यस्य च, एवं त्रीण्य १ शुक्रशोणितजीवसंमूर्च्छनात्प्रभृतीति यावदिति पाठः । हान्यन्तरीकृतानि भवन्ति । ततो दशमे सर्व पथ्यम् , एवमे २ एपेति पाठः।