पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ चरकसंहिता । [ सूत्रस्थानम् ऋतावृतौ नृभिः सेन्यं न सेव्यं यच्च किंचन । त्यात्प्रकरणागतत्याच ब्रूते यस्तिमेहनेयादि। मेहनं शिश्नः तस्याशितीये निर्दिष्टं हेतुमत्लात्स्यमेव च ॥ ५० ॥. विनमनं विनामः शरीरस्य । अवपीटको बहुमानाप्रयोगः । इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते श्लोक मात्राधिकत्वेन हि भेपज दोपान्पीडयतीति कृत्या, अन्यत्रा- स्थाने तस्याशितीयो नाम पष्ठोऽध्यायः । प्युक्तम् “अवपीडकरापिभिः कोणततलकैस्तथान्यो" इति । उक्तमध्यायार्थमुपसंहरति---प्रतावित्यादि । अत्र हेम-विविधमिति निरूहानुवासनोत्तरवस्त्यात्मकम् । पिण्डिका जानु- न्तेऽसेव्यं कण्ठरवेण यद्यपि न प्रतिपादितं तथापि स यदा | जसमध्यमांसपिण्डिका, वर्तयो वक्ष्यन्ते ॥५-८॥ नेन्धनं युक्तं लभत इत्यभिधानादल्पभोजनपरिहार उक्त एप स्वेदाभ्यगावगाहाश्च वर्तयो वस्तिकर्म च । भवति । तेन, ऋतावृताविति बीप्सा कृताऽर्थवती भवति । हितं प्रतिहते वर्चस्यन्नपानं प्रमाथि च ॥९॥ यदि वा छत्रिणो गच्छन्तीति न्यायाद्वीप्सोका । हेमन्तपरिहा- मेढ़े वृपणयोः शूलमङ्गमदो हदि व्यथा । रविधिवच शिशिरपरिहारविधिर्व्याख्येयः । हेतुमदित्युपपत्ति- भदौचित्यादिहेतुनिर्देशोपपन्नमित्यर्थः ॥ ५० ॥ भनेत्प्रतिहते शुक्रे विवद्धं सूत्रमेव च ॥ १० ॥ इति तस्याशितीयः पष्टोऽध्यायः । तत्राभ्यगावगाहाश्च मदिराश्चरणायुधाः । शालिः पयोनिरूहाश्च शस्तं सैथुनमेव च ॥ ११ ॥ सप्तमोऽध्यायः । | वातमूत्रपुरीपाणां सगाध्मानं क्लमो रुजा। जठरे बातजाश्चात्ये रोगाः स्युर्वातनिग्रहात् ॥ १२॥ अथातोनवेगान्धारणीयमध्यायं व्याख्यास्यामः॥१॥ स्नेहस्वेदविधिस्तन वर्तयो भोजनानि च । इति हमाह भगवानात्रेयः॥२॥ पानानि वस्तयश्चैव शस्तं वातानुलोमनम् ॥ १३ ॥ न वेगान्धारयेद्धीमान्जातान्मूत्रपुरीपयोः । कण्डूकोठारुचिव्यङ्गशोथपाण्ड्डामयज्वराः। न रेतसो न वातस्य न छाः शवथोन च ॥३॥ कुष्टहल्लासबीसशर्दि निग्रहजा गदाः ॥ २८ ॥ नोद्गारस्य न जृम्भाया न वेगान्क्षुत्पिपासयोः । प्रमाथ्यनुलोमनम् । चरणायुधः कुकुटः रूजा जठर इति न वाप्पस्य न निद्राया निश्वासस्य श्रमेण च ॥४॥ | संबन्धः । 'भोजनानि' 'पानानि' 'यस्तय' इति त्रयं वाता- पूर्वाध्यायाभ्यां खस्थहित आहारः प्राधान्येनोक्तः । त- नुलोमन शस्तमिति योज्यम् । कोटो वरटीदष्टाकारः शोथः । स्याहारस्य खस्थहितलमाहारपाकजमूत्रपुरीपाणामविधारितवे- व्यगश्च श्यामवर्णो मण्डलः हल्लास उत्क्लेशः ॥ ९-१४ ॥ गानां बहिर्गमने सति भवतीति मूत्रादिवेगाविधारणोपदेशक न वेगान्धारणीयमाह । इहापि न वेगधारणशब्दस्याभावात् भुक्त्वा प्रच्छदनं धूमो लङ्घनं रक्तमोक्षणम् । मात्राशितीयवत् पर्यायशब्देन संज्ञा बोद्धव्या । जातानिति रूक्षान्नपानं व्यायामो विरेकश्चात्र शस्यते ॥ १५ ॥ जातमात्रान् । वेगः प्रवृत्त्युन्मुखत्वं मूत्रपुरीपादीनाम् । मूत्र- इन्द्रियाणां च दौर्बल्यं क्षवथोः स्याद्विधारणात्॥१६॥ सन्यास्तस्सः शिरःशूलमर्दितार्थावभेदको । ग्रहणमादौ मूत्रस्य पुरीपाद्यपेक्षया बहुवेगत्वात् । मूत्रपुरीप- थोरिति क्षुत्पिपासयोरिति च समासकरण प्रायशोऽनयोः - तोर्ध्वजत्रुकेऽभ्यङ्गः खेदो धूमः सनावनः । होत्पाददर्शनार्थम् । प्रतिनिपिद्धं नकारकरणं निपिद्धगौरवोपद- हितं वातानमाधं च घृतं चोत्तरभक्तिकम् ॥ १७ ॥ र्शनार्थम् । निःश्वासस्य श्रमेण चेति श्रमोत्थस्य निःश्वासस्था- हिका श्वासोऽरुचिः कम्पो विवन्धो हृदयोरसोः। विधार्यत्वं दर्शयति । यतोऽनन्तरं वक्ष्यति "श्रमनिःश्वासधा-उदगारनिग्रहातन हिकायास्तुल्यमोपधम् ॥ १८ ॥ रणात्” इति । सुश्रुतेऽप्युक्तं "श्रान्तस्य निःश्वासपिनिग्रहेण विनामाक्षेपसङ्कोचाः सुप्तिः कम्पः प्रवेपणम् । हृद्रोगमूर्छाप्यथवापि गुल्मः" इति ॥ १-४॥ जुम्माया निग्रहात्तत्र सर्व बातघ्नमौषधम् ॥ १९ ॥ एतान्धारयतो जातान्वेगारोगा भवन्ति ये। कायदौर्बल्यवैवर्ण्यमङ्गसोऽरुचिर्भमः । पृथक्पृथक्चिकित्सार्थ तन्मे निगदतः शृणु ॥५॥ क्षुद्वेगनिग्रहात्तत्र स्निग्धोष्णं लघुभोजनम् ॥ २० ॥ वस्तिमेहनयोः शूलं सूत्रकृच्छं शिरोरुजा । कण्ठास्यशोपो वाधिर्य श्रमः सादो हृदि व्यथा । विनामो वंक्षणानाहः स्याल्लिङ्ग मूत्रनिग्रहे ॥६॥ पिपासानिग्रहात्तत्र शीतं तर्पणमिण्यते ॥ २१ ॥ स्वेदावगाहनाभ्यङ्गान्सर्पिपश्चावपीडकम् । प्रतिश्यायोऽक्षिरोगश्च हृद्रोगश्चारुचिर्भमः। मूत्रे प्रतिहते कुर्यान्त्रिविधं वस्तिकर्म च ॥ ७ ॥ बाप्पनिग्रहणात्तत्र स्वप्नो मर्च प्रियाः कथाः ॥ २२॥ पक्काशपशिरःशूलं वातच!ऽप्रवर्तनम् । जम्भाङ्गमर्दस्तन्द्रा च शिरोरोगाक्षिगौरवम् । पिण्डिकोद्वेष्टनाध्मानं पुरीपे स्वाद्विधारिते ॥ ८॥ निद्राविधारणात्तत्र स्वप्नः संवाहनानि च ॥ २३ ॥ यद्वेगविधारणे ये रोगास्तेषां यचिकित्सितं तदल्पवक्तव्य १श्वास इति पाठः,